B 306-5 Alaṅkārakulapradīpa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 306/5
Title: Alaṅkāracandrikā
Dimensions: 27.3 x 10.3 cm x 35 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 5/3296
Remarks:

Reel No. B 306/5

Inventory No. 2100

Title Alaṃkārakulapradīpa

Remarks

Author Viśveśvara

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State

Size 27 x 10 cm

Binding Hole

Folios 35

Lines per Folio 7

Foliation figures in the upper left-hand margin of verso under the abbreviation a. ku. pra. and lower right-hand margin of verso under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/3296

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

oṃ namaḥ sakalagopavadhūnāṃ svātmanipravaṇitaprayaṇāya
dharmavāsaragamāvasarodhyad vārivāharucirāya (2) cirāya || 1 ||

tātāya vācaspataye dharāyā lakṣmīdharāyābhimataṃ pranāmam(!) ||
viśveśvarorthaṃ viśadaṃ vitanvan karoty alaṅkārakulapra(3)dīpam || 2 ||

tatra camatkāraprayojakasādṛśyavarṇanam upamā || sā ca sampūrṇā luptā ceti dvividhā || yatro pamānam upameya(4)sāmānyadharma ivādi padaṃ ceti catuṣṭayam upāttaṃ sā sampūrṇā, yathā,

vikasitam abhirāmatamaṃ
radanadhyutikesaraṃ rucirapatram ||
ala(5)kasyā malam ānanaṃ
alim aninaṃ nalinaṃ iva tisyāḥ (!) || 3 || (fol. 1v1–5)

End

atra vismaye matiharṣaśaṅkautsukyadhṛ(35v1)tidainyāsūyānāṃ śavalatvam iti śivam || 48 ||

purātanānapyadhunātanāṃś ca
mahānivandhān avadhārya samyak ||
a(2)yaṅkṛto laṃkaraṇapradīpo
vidvasya mānair vahumānanīyaḥ || 12 ||

śrīmanmahīmahitatat tad asīmadhimanmūrddanyatākalana(3)saṃgata dhanyatākaḥ
lakṣmīdharoyamudasūtamudaṃ prasūto viśveśvarasyakṛtir asya cirasya loke || 13 ||
(fol. 35r7–35v3)

Microfilm Details

Reel No. B 306/5

Date of Filming 13-06-1972

Exposures 36

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 30-06-2004