B 306-9 Kuvalayānanda

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 306/9
Title: Kuvalayānanda
Dimensions: 26.5 x 9.1 cm x 55 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 5/3418
Remarks:


Reel No. B 306-9 Inventory No. 37326

Title Kuvalayānanda

Author Apaiyya Dīkṣita

Subject Sāhitya

Language Sanskrit

Text Features importance of metaphor

Manuscript Details

Script Newari

Material paper

State incomplete

Size 26.5 x 9.3 cm

Folios 55

Lines per Folio 9

Foliation figures in the middle right hand margins and Śrī is in middle left hand margins of verso

Place of Deposit NAK

Accession No. 5-3418

Manuscript Features

Excerpts

Beginning

–di vaktrāmbujaṃ |

śaśvaddattakaraprahāram adhika śvāsaṃ rasāde tayā

yasmāt kaṇḍuka sādaraṃ subhagayā saṃsevyase tatkṛtī ||

atra kaṇḍu[[ka]]vṛttānte varṇya(2)māne vyāvatvāt kucabhāram ityādi kriyāviśeṣaṇasāmyād viparītaratāsaktanāyikāvṛttāṃtaḥ pratīyate pūrvvatra viśeṣaṇo niśliṣṭā(3)ni iha sādhāraṇānīti bhedaḥ sārupyād api samāsoktir dṛśyate yathā vā ||

pūrā yatra strātaḥ pūlinam adhunā tatra saritām

viparyyāsaṃ yāto(4) ghanaviralabhāvaḥ kṣitiruhāṃm

vahodṛṣṭaṅkālād aparam iva manye manamidan

nivaśaḥ śailānāṃ-n tad idam iti buddhiṃ ḍṛḍhayati || (!) (fol. 19r1–4)

End

(9)evam atra śloka eva caturṇṇām api saṃkarāṇāṃ yathāyogyaṃ saṃkaraḥ || || evam anyatrāpy udāharaṇāny ūhanīyāni || ||

amuṃ kuvala(2)yānandam akarod apya dīkṣitaḥ | (!)

niyogād vyaṃkaṭapater (!) nirupādhikṛpānidheḥ ||

candrāloko vijayatāṃ, śaradāgamasaṃbhavaḥ |

hṛ(3)dhyaḥ kuvalayānando yat prasādād abhūd ayam || || (fol. 72v9–73r3)

Colophon

iti śrīmadvaitavidyācāryya śrībharadvājakulajalanidhikaustubha śrīraṃgarājā(4)dhvarivaradasūnor apyadīkṣitasya kṛtiḥ kuvalayānandaḥ samāptim ārat || || (!) śubhaṃ bhūyāt || || || || (fol. 73r3–4)

Microfilm Details

Reel No. B 306/9

Date of Filming 15-06-1972

Exposures 55

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 10-07-2004

Bibliography