B 307-11 Rasagaṅgādhara

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 307/11
Title: Rasataraṅgaṇī
Dimensions: 24.8 x 10.8 cm x 359 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 4/789
Remarks:

Reel No. B 307/11

Inventory No. 50660

Title Rasagaṅgādhara

Remarks

Author Paṇḍitarāja Jagannātha

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, missing fols. 279v–280r, 316v–317r, 317v–318r

Size 24.8 x 10.8 cm

Binding Hole

Folios 359

Lines per Folio 9–10

Foliation figures on the vero, in the upper left-hand margin under the marginal title gaṃgā and in th elower right-hand marin under the word rāma

Place of Deposit NAK

Accession No. 4/789

Manuscript Features

misfoliated twice fols 321v–322r, 327v–328r

Excerpts

Beginning

smṛtā pi taruṇā tapaṃ karuṇayā haraṃtī nṛṇām
abhaṃgura tanutviṣāṃ balayitā śanair vidyutāṃ ||
kaliṃdagirinaṃdinītaṭasuradrumālaṃvinī
madīyamaticumbinī bhavatu kāpi kādambinī || 1 ||

śrīmaj jñāneṃdra bhikṣor adhigatanikhilabramhavidyāprapaṃcaḥ
kāṇādir ākṣayādīr api gahanagiror yo maheṃdrād avedīt |
devādevādhyagīṣṭa smaraharanagare śāsanaṃ jaiminīyaṃ
śeṣāṃka prāptaśeṣām alabhaṇitir abhūt sarvavidyādharo yaḥ || (fol. 1v1–5)

Sub-colophon

iti rasagaṃgādhare pratyanīkam || (fol. 334r6)

End

padyāṃtarvarttitvena padyabarhivarttitvena tāva[d] dvaividhyaṃ tatrādyasyābhinnavākyodgīrṇatvabhinnavākyodgīrṇatvābhyāṃ punar dvaividhyaṃ, padyāṃtarvartti padyabahir varttinor dvayor apy uttarayoḥ sakṛc chabdaśrutiparyāptvena śabdāvṛttiparyāptatvenānekeṣāṃ praśnānām ekapadativeditottaratvena prakārāṃtaraiś ca bahuprabhedatvaṃ | diṅ gātreṇodā kiṃ kurvate daridrāḥ kā sāravatī dharāmanojñatarā. ko pāvanas trilokyāṃ || (fol. 359r3–7)

Microfilm Details

Reel No. B 307/11

Date of Filming 02-07-1972

Exposures 365

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of the fols. 85v–86r, 172v–173r, 235v–236r, 281v–282r, 282v–283r, 326v–327r

Catalogued by JU/MS

Date 20-07-2004