B 307-12 Rasagaṅgādhara

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 307/12
Title: Rasagaṅgādhara
Dimensions: 29.6 x 13.2 cm x 132 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Sāhitya
Date:
Acc No.: NAK 5/3386
Remarks:


Reel No. B 307-12 Inventory No. 50476

Title Rasagaṅgādhara

Author Paṃḍitarāja Jagannātha

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 29.6 x 13.2 cm

Folios 132

Lines per Folio 9–10

Foliation figures in the upper left and lower right-hand margins of verso beneath the Title: rasagaṃgāºº and guru

Place of Deposit NAK

Accession No. 5/3386

Manuscript Features

Stamp Napal National Library,

Excerpts

Beginning

|| smṛtāpi taruṇātapaṃ karuṇayā haraṃtīnṛṇāṃ

abhaṃguratanutviṣāṃ valayitāśanair vidyutām ||

kalindagiri naṃdinī taṭasuradrumālaṃvinī

madīyamaticumvinī bhavatu kāpi kādamvinī || 1 ||

śrīmaj jñānendrabhikṣor adhigata nikhila bramhavidyāprapaṃcaḥ

kāṇādir ākṣapādī apigahanagiro yo maheṃdrād avedīt ||

devādevādhyagīṣṭa smaraharanagare śāsanaṃ jaiminīyaṃ

śeṣāṃkaprāptaśeṣāmalabhaṇitir abhūt sarvavidyādharo yaḥ || 2 || (fol. 1v1–4)

End

mukhacaṃdra ity ādau mukhaniṣedham aṃtareṇa caṃdratvaṃ

durāropam ity asyāpi suvacatvāt | tatrāpi mukhaniṣedhāpagame jitam apahnutyā || atha mukhaṃcaṃdra iti rūpake mukhatvasāmānādhiakaraṇyena candratādrūpyasyā ropyamāṇatayā na mukhaniṣedhāpakṣēti cet || prakṛtepi tarhi tādṛśa sādharaṇa–(fol. 132r4–6)

Colophon

|| iti rasagaṃgādhare paṃḍitarājajagannāthabhaṭtanirmite ullekha prakaraṇaṃ || (fol. 129v3–4)

Microfilm Details

Reel No. B 307/12

Date of Filming 02-07-1972

Exposures 133

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 20-07-2004

Bibliography