B 307-13 Rasagaṅgādhara

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 307/13
Title: Rasagaṅgādhara
Dimensions: 32.3 x 10 cm x 49 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 5/3383
Remarks:


Reel No. B 307-13 Inventory No. 50748

Title Rsagaṅgādhara

Author Paṇḍitarāja Jagannātha

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material indian paper

State Iicomplete

Size 32.3 x 10.0 cm

Folios 49

Lines per Folio 9

Foliation figures in the upper left and lower right margins of verso beneath the Title: Raººgaṃgāºº and rāma

Place of Deposit NAK

Accession No. 5/3383

Manuscript Features

Excerpts

Beginning

|| śrīkṛṣṇāya namaḥ ||

ṣmṛtāpi taruṇā tapan kuruṇayā haraṃtī nṛṇām

abhaṃguratanutviṣāṃ valayitāśatair vighnatāṃ |

kaliṃdagirinaṃdiṇitaṭa suradramālaṃvinī

madīyamaticuṃviṇī bhavatu kāpi kādaṃvinī 1

śrīmaj jñānendrabhikṣor adhigata nikhila bramhavidyāprapaṃcaḥ

kāṇādīr ākṣapādīr api gahanagiro yo mahendrād avedīt ||

devādevādhyagīṣṭa smaraharanagare śāsanaṃ jaiminīyaṃ

śeṣāṃ[[ka prāptaśeṣā]]mala bhaṇitir abhūt sarvavidyādharo yaḥ 2 (fol. 1v1–3)

End

maivaṃ ukttapadyasya virodhodāharaṇatāmātre tātparyāta (!) vyaṃgyatvepi

tathā vasyā nayā yāta cāpyavirodhodāharaṇatāyātvapir

atarbhāvyaḥ kecit tu virodhāt tasya vyaṃgyatvepi virodhidvayasya

vācyatāmātreṇa virodhābhāsasya vācyālaṃkāra vyapadeśopapattaḥ (!) |

ittham eva cāṃśātarasya vyaṃgyatvepekāśam (!) ādāya samāsonmādīnām api vācyālaṃkāravyapadeśa ity āhuḥ yathā vā

kṛṣṇapakṣādhikaruciḥ sadāsaṃpūrṇamaṃḍalaḥ

bhūyo yaṃ niḥkalaṃkān mā modate vasudhātale

atra–(fol. 49v7–9)

Colophon

Microfilm Details

Reel No. B 307/13

Date of Filming 02-07-1972

Exposures 50

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 20-07-2004

Bibliography