B 307-16 Rasataraṅgaṇī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 307/16
Title: Rasataraṅgaṇī
Dimensions: 27.5 x 10.6 cm x 29 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date: SAM 1847
Acc No.: NAK 5/3687
Remarks:


Reel No. B 307-16 Inventory No. 50648

Title Rasataraṅgiṇī

Author Bhanudatta Miśra

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 27.5 x 10.6 cm

Folios 29

Lines per Folio 10–11

Foliation figures in upper left-hand and lower right-hand margin of the verso ; marginal title is ra.ta and rāmaḥ

Scribe Vallabharāma

Date of Copying VS 1847 ŚS 1712

Place of Deposit NAK

Accession No. 5/3687

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

lakṣmīm ālokya lubhyan nigamam upahasan śocayan yajñajaṃtūn

[[kṣa]]traṃ śoṇākṣi paśyan sami(2)ti daśamukhaṃ vīkṣya romāṃca maṃcan ||

hṛtvā haiyaṃgavīnaṃ cakitam apasaran mlecha (!) raktair digaṃtān

siṃcaṃ daṃtena bhū(3)miṃ tilam iva tulayan pātu vaḥ pītavāsāḥ || 1 ||

bhāratyāḥ śāstrakāṃtāra śrotāyāḥ śāṃtikariṇī ||

kriyate bhā(4)nunā bhūrirasā rasataraṃgiṇī || 2 ||

vāṇī kamalinī bhānor eṣā rasataraṃgiṇī ||

haṃsā kṛtadhiyaḥs (!) tatra (5) yuktam atra pratīyatāṃ || 3 ||(fol. 1v1–5)

End

vidvad vāridharāḥ snehaṃ tathā varṣaṃtu saṃtatam

labhate vipu(3)lāṃ vṛddhi (!) yathā rasataraṅgiṇīḥ

avagāhasva vāgdevi divyāṃ rasataraṅgiṇīṃ

asmat padyena padmena racaya śrutibhūṣaṇaṃ 2

yād bhānoḥ sutā kāpi kaliṃdī bhu(4)vi vartate

tāvat tiṣthatu me bhānor eṣa rasataraṅgiṇī 3 || || || (fol. 29v2–4)

Colophon

iti śrīkavikalāsanātha śrīgaṇanāthatanayamaithila śrībhānudattaviracitāyāṃ rasataraṃgiṇyāṃ prakīrṇa(6)kaṃ nāmāṣṭamas taraṃgaḥ || ||(fol. 29v5–6)

eṣā rasataraṃgiṇyāḥ maha(10)t kaṣṭena lekhitā |(!)

tripāṭhy uttamarāmasya suta jyeṣṭhena dhīmatā || ||

nagābdhi vasucaṃdrāṃke durmatyākhya (!) ca vatsere |

syā(11)t tape cāsite pakṣe rudratīthyaṃduvāsare || ||

samāptoyaṃ graṃthaḥ || || śubham astu || || kalyāṇam astu || || rāma || ||(12) traºº(!) vallabharāmeṇa likhitaṃ svātmapathanārthaṃ paropakārārthaṃ saṃvat 1847 śake 1712 phālguṇakṛṣṇa10 caṃdre (fol. 29v9–12)

Microfilm Details

Reel No. B 307/16

Date of Filming 02-07-1972

Exposures 30

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 06-06-2005

Bibliography