B 307-17 Rasataraṅgaṇī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 307/17
Title: Rasataraṅgaṇī
Dimensions: 27.5 x 13.2 cm x 29 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date: SAM 1857
Acc No.: NAK 5/3689
Remarks:


Reel No. B 307-17 Inventory No. 50649

Title Rasataraṅgiṇī

Author Bhanudatta Miśra

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 27.5 x 13.2 cm

Folios 29

Lines per Folio 13

Foliation figures in upper left-hand and lower right-hand margin of the verso, marginal title is rasataºº and devyai

Scribe joītārāma

Date of Copying VS 1875 ŚS 1722

Place of Copying Tāpitīra

Place of Deposit NAK

Accession No. 5/3689

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || || oṃ devyai namaḥ || ||

lakṣmīm ālokya lubhyan nigamam upahasan śoca(2)yan yajñajaṃtūn

kṣatraṃ śoṇākṣi paśyan samiti daśamukhaṃ vīkṣya romāṃca maṃcan ||

hṛtvā haiyaṃ(3)ga vīnaṃ cakitam apasaran mlecha (!) raktair digaṃtān

siṃcan daṃtena bhūmiṃ tilam iva tulayan pātu māṃ pī(4)tavāsāḥ || 1 ||

bhāratyāḥ śāstrakāṃtāra śrāṃtāyāḥ śaityakāriṇī ||

kriyate bhanunā bhurirasā (5) rasataraṃgiṇī || 2 || (fol.1v1–5)

hetoḥ prūvavartitvaniyamād ataḥ prūvam eva tasyopanyāsaḥ samucitaḥ (9) rasasya hetavo bhāvādayas tena rasebhyaḥ pūrvaṃ bhavādaya eva nirūpyaṃte || (fol. 1v8–9)

End

vidvadvāridharāḥ snehaṃ tathā varṣaṃtu saṃtataṃ ||

labhate vipulāṃ vṛddhiṃ yathā (13) rasataraṃgiṇī || 1 ||

avagāhasva vāgdevi divyāṃ rasataraṃgīṇīṃ ||

asmat padyena padmena racayan śru(1)tibhūṣaṇaṃ || 2 ||

yāvad bhāno kṛtā kāpi kaliṃdī bhuvivartate ||

tāvat tiṣtatu (!) me bhānor eṣā ra(2)sataraṃgiṇī || 3 ||  || ❁ || || (fol. 28v12–29r2)

Colophon

iti śrīkalāsabhānāthagaṇanāthatanaya maithila śrībhanudatta(3)vircitā rasataraṃgiṇī samāptā || || ❁ || || saṃvat 1857 śāke 1722 pravarttamāne phālgunamā(4)se śuklapakṣe tithau trayodaśyaṃ 13 guruvāsare tāpitīra nivāsinā dayārāmātmajena joītā rāmeṇa likhitā rasataraṅgiṇī svapanārthaṃ vā paropakārārtham iti || || ❁ || || adṛṣtabhāvāt (6) matibharmādveti || śrīdevīcaraṇakamaler ʼpitā śubhadāmas tu ʼnityaṃ || || 6 || || śrīr astu (7)|| || ❁ || || ❁ || || ❁ || ❁ || ❁ || ❁ || ❁ || || ❁ || || ❁ || ❁ || || ❁ ||(fol. 29r2–7)

Microfilm Details

Reel No. B 307/17

Date of Filming 02-07-1972

Exposures 28

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 23-07-2004

Bibliography