B 307-3 Kuvalayānanda

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 307/3
Title: Kuvalayānanda
Dimensions: 20.8 x 10.5 cm x 114 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 1/441
Remarks:


Reel No. B 307-3 Inventory No. 37307

Title Kuvalayānanda

Remarks c by Apayya dīkṣit

Subject Alaṅkāra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.8 x 10.5 cm

Folios 114

Lines per Folio 9

Foliation figures in the middle right-hand margins and Title: Ku. in middle left margins of verso

Scribe Brahmadeva

Date of Copying NS 841

Place of Deposit NAK

Accession No. 1/441

Manuscript Features

Stamp Candrasamśera

Twice filmed foll.1r,3142,43,

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

paraspara tapaḥ saṃpat phalāyita parasparau |

prapañca mātāpitarau prāñcau jāyāpatīstumaḥ ||

alaṅkāreṣu bālānām ava[[gā]]hana siddhaye

lalitaḥ kriyate teṣāṃ lakṣalakṣaṇasaṃgrahaḥ ||

yeṣāṃ caṃdrāloke

dṛśyaṃte lakṣalakṣaṇaślokaḥ |

prāyasta eva teṣām

itareṣāṃ tvabhinavā likhyaṃte ||

upamā yatra śādṛśya lakṣmīr ullasati dvayoḥ ||

haṃsīvakṛṣṇate kīrttiḥ svargaṃgām avagāhate || (fol. 1r1–5)

End

evam atra śloke eva caturṇṇām api saṅkarāṇāṃ yathāyogyaṃ saṅkaraḥ |

evam anyatrāpy ū[[dā]]ha[[ra]]nīyāni(!) || || amuṃ kuvalayānandam akarod apya dīkṣitaḥ |

niyogādḍhya kaṭayater virupādhikṛpānidheḥ ||

candrāloko vijayatāṃ śaradāgamasaṃbhramaḥ |

hṛdyaḥ kuvalayānando yat pradād(!) abhūd ayam || (fol. 115v3–6)

Colophon

|| iti śrīmad advaitavidyācārya śrībharadvājakulajalanidhikaustubha śrīraṅkarājādhvavidravaradasūnor apayyadīkṣitasya kṛtiḥ kuvalayānandaḥ sampūrṇṇaḥ || || samvat 814 vaiśākhamāse śuklapakṣe paṃcamyāṃ tithau śrībramhadevaḥ svapaṭhanārthaṃ kuvalayāndam alakāraṃ svahastena likhitavān || śubham astu || || (fol. 115v6–9)

Microfilm Details

Reel No. B 307/3

Date of Filming 15-06-1972

Exposures 119

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 19-07-2004

Bibliography