B 307-5 Candrāloka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 307/5
Title: Candrāloka
Dimensions: 29 x 13 cm x 116 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 5/3294
Remarks:


Reel No. B 307-5 Inventory No. 14619

Title Candrāloka

Remarks c by Viśveśvara =Gāgā Bhaṭṭa

Author Jayadeva

Subject Alaṅkāra

Language Sanskrit

Manuscript Details

Script Devanagari

Material indian paper

State complete

Size 29.0 x 13.0 cm

Folios 116

Lines per Folio 11–12

Foliation figures in the upper left and lower right-hand margins of verso Rāma in lower right margins over the folition

Place of Deposit NAK

Accession No. 5/3294

Manuscript Features

Stamp Nepal National Library

Twice filmed fol. 5,7,12,23,30,48

Missing foll.2,

Excerpts

Beginning

|| || śrīgaṇeśāya namaḥ ||

adhisarayūvaṭinī taṭam

adhisāke tāṃ gaṇam api tad ughānaṃ ||

khelannālakalevra bālo

me mānase sadā bhūyāt || 1 ||

anekaiḥ sleśair yan na paricitam adyāpi gahanaṃ

parīhāsas tasmin mama bhavati yatnasya tad api ||

yaśodā kauśalyā tanayapadakṣāvāhitamanaḥ

prastādaḥ(!) klsleśānāṃ phalati phalanyatyutkaṭam api || 2 || (!)

sūnor dinakarasyaiṣā gāgābhaṭtamanīṣiṇaḥ

candrālokasya vivṛtau kṛtir astu satāṃ mude|| 3 || (fol. 1v1–4)

End

jayaṃtīti jayadevasyaiva yūyūṣavarṣa iti mamāṃtare ||

mahādeva iti pūvavat (!) stuvaṃ nyanye graṃthakathanapi ca midaṃ tvayipare mahārājastuṣyed artahm api manuṣye dayiparaṃ paraṃ †cinyudrāyā vidhanasamapyena ca hrascamaṇo (!) maniṣyed atha janakajāyā parivṛdaḥ ||†

(fol. 116r4–8)

Colophon

iti mīmāṃsaka bhata dinakara sūni viśvaiśvarāparanāmaka gāgābhaṭta kṛtaṃ caṃdrāvalokaṭīkāyāṃ sudhākhyāyā daśamomayūkhaḥ || śubham astu ||(!)

(fol.116r8–-9)

Microfilm Details

Reel No. B 307/5

Date of Filming 02-07-1972

Exposures 121

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 19-07-2004

Bibliography