B 308-10 Vidagdhamukhamaṇḍanaṭīkā Vidvanmanoharā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 308/10
Title: Vidagdhamukhamaṇḍana
Dimensions: 26 x 11.6 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Sāhitya
Date:
Acc No.: NAK 5/6888
Remarks:

Reel No. B 308/10

Inventory No. 86887

Title Vidvanmanoharā

Remarks with the basic text Vidagdhamukhamaṇḍana by Dharmadāsa

Author Tārācandra

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.0 x 11.6 cm

Binding Hole

Folios 14

Lines per Folio 8–12

Foliation figures in the upper left-hand margin of verso under the abbreviation vi.mu.ṭī. and lower right-hand margin of verso under the word śrī

Date of Copying VS 1912

Place of Deposit NAK

Accession No. 5/6888

Manuscript Features

Available foll. are 1–12 and 64–65.

Excerpts

Beginning of the commentary

śrīgaṇeśāya namaḥ ||

śrīgokuleśapadapadmamadhuvratena
tārābhidhena kavinā śivarājadhānyām,
vidvatkulopakṛtaye kriyate sphuṭārthā
ṭīkā vi(2)dagdhamukhamaṃḍanasaṃjñakasya || 1 ||

vimatsarāṇāṃ viduṣe (!) citte ṭīkā mayā kṛtā ||
mudaṃ vitanutāṃ nityaṃ eṣā vidvanmanoharā || 2 ||

jainakṛte smi(3)n kāvye samyaglātu mano yadā vijñāḥ,
vidvanmanoharākhyā (!) iṣṭaṃ yatnaṃ tadā kuruta 3

iha graṃthasya kartā nirvighanaparisamāptyarthaṃ kāyikavā(4)cikamānasikapāpāpahārikatvarūpaṃ sveṣṭapraśaṃsātmakaṃ maṃgalam ācarati, siddhuṣadhānīti, śauddhodaneḥ śākyamuneḥ pravacanāni (7)prakṛṣṭāni vacanāni caraṃ cirakālaṃ jayaṃti sarvotkarṣeṇa varttṃte, (fol. 1v1–7)

Beginning of the root text

śrīgaṇeśāya namaḥ ||

siddhauṣadhāni bhavaduḥkhamahāgadānāṃ
puṇyātmanāṃ paramakarṇarasāyanāni ||
prakṣālanaikasali(6)lāni manomalānāṃ
śauddhodaneḥ pravacanāni ciraṃ jayaṃti || 1 || (fol. 1v5–6)

End of the root text

pūrṇacandramukhī ramyā kāminī nirmalāṃbarā ||
karoti kasya na svāṃtam ekāṃtamadanottaram || 71 ||

vyutadattākṣarajātiḥ || (fol. 65r4–5)

End of the commentary

pūrṇeti, kāminī rāmā, kasya svāṃtaṃ manaḥ ekāṃtamadanottaraṃ kāmataralaṃ na karoti, api tu sarvasya (2)svāntaṃ haṛn mānasaṃ mana ity amaraḥ kiṃ bhūtā pūrṇacandravan mukhaṃ yasyāḥ sā, punaḥ kiṃ viśiṣṭā nirmalam aṃbaraṃ vāso ya(3)syāḥ sā, kāminītyatra kakāraṃ sphoṭayitvā yakāre datte yāminī rātriḥ, kīdṛśī, pūrṇaḥ candro mukhaṃ yasyāḥ sā (7) paurṇamāsītyarthaḥ nirmala nirabhram aṃbaraṃ gaganaṃ yasyāḥ sā. ramyā raṃtuṃ yogyā, || 71 || (fol. 65r1–7)

Colophon of the root text

iti śrīdharmadāsaviracite vidagdhamukhamaṃ(6)ḍane caturthaḥ paricchedaḥ samāptaḥ || 4 || samāpto yaṃ graṃthaḥ || saṃvat 1912 phālguṇa śudi 7 ro 5 śubham (fol. 65r5–6)

Colophon of the commentary

tārācandrakṛtāyām asyām (8) vidvanmanoharāvyāyām ||
ṭīkāyāṃ paripūrvaḥ chedaḥ pūrṇaś caturtho ʼyam || 4 ||

koṣān anekān avalokya (9) ṭīkā kāyasthacūḍāmaṇinā kṛtaiṣā ||
tāṃrābhidhānena (!) satāṃ kavīnām ācandrasūryaṃ ramatāṃ manāṃsi || 1 || (fol. 65r7–9)

Microfilm Details

Reel No. B 308/10

Date of Filming 02-07-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/JU

Date 01-08-2004