B 308-11 Vidagdhamukhamaṇḍana

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 308/11
Title: Vidagdhamukhamaṇḍana
Dimensions: 20.6 x 6.8 cm x 41 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Sāhitya
Date:
Acc No.: NAK 5/3572
Remarks:


Reel No. B 308-11 Inventory No. 86866

Title Vidagdhamukhamaṃḍana

Author Dharmadāsa

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

Size 21.0 x 6.0 cm

Folios 41

Lines per Folio 5

Foliation figures in the left-hand middle margin of verso next to the word śrī and right-hand middle margin of verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5/3572

Manuscript Features

Excerpts

Beginning

❖ oṃ namo gaṇapataye ||

saiddhauṣadhādi bhavaduḥkhamahāgadānāṃ,

puṇyātmanāṃ paramakarṇarasāmṛ(2)tāni |

prakṣālanaikasalilāni manomalānāṃ,

sauddhodaneḥ pravacanāni cirañ jayanti ||

jayanti (3) santaḥ sukṛtaikabhājanaṃ,

parārthasampādanasadvratasthitāḥ ||

karasthanīropamaviśvadarśino

(4) jayanti vaidaścabhuvaḥ (!) kaver giraḥ || (fol. 1v1–4)

End

spheṭayitvākṣaraṃ (!) kiñ(5)ci,t punar atyasya (!) dānataḥ |

yatrāparo bhaved artha,ś cyutadattākṣaraṃ hi tat ||

sadāgatiga(41v1)tochrāyas tamaso vaśyatāṅ gataḥ ||

astam eṣyati dīpo yaṃ vidhur eka (!) paraṃ (!) sthitaḥ ||

†dhūmayahāya(2)cirekaṃ† ||

pūrṇacandramukhīramyā, kāminī vi[[ma]]lāmurā (!) |

karoti kasya na svānta,m ekāntamada(3)notsavaṃ ||

cyetadattākṣarajātiḥ || ○ || (fol. 41r4–41v3)

Colophon

iti śrīdharmmadāsaviracite vidagdhamukhamaṃḍa(4)ne caturthaḥ paricchedaḥ || ❁ || saṃpūrṇṇaś cāyaṃ graṃthaḥ || ○ || śrīgaṇeśāya namaḥ || ○ || (fol. 41v3–4)

Microfilm Details

Reel No. B 308/11

Date of Filming 02-071972

Exposures 42

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 01-08-2004

Bibliography