B 308-12 Vṛttivārttika

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 308/12
Title: Vṛttivārttika
Dimensions: 25.6 x 8.2 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 5/2842
Remarks: subject uncertain;


Reel No. B 308-12 Inventory No. 89387

Title Vṛttivārttika

Subject Sāhityaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.5 x 8.0 cm

Folios 10

Lines per Folio 7–9

Foliation figures in the upper left-hand margin of veso under the abbreviation vṛttivārtti. and lower right-hand margin of verso undrer the word rāmaḥ

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5/2842

Manuscript Features

Available foll. are 1–10.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

viśvaṃ prakāśayantī vyāpārair lakṣaṇā[[bhidhā]]dhvananaiḥ,

nayanair iva haramūrttir vibudhopāsyā sarasvatī jayati 1

vṛtayaḥ kāvya(2)saraṇāvalaṃkāra pravandhiṛbhiḥ (!)

abhidhā lakṣaṇā vyaktir iti tisro nirūpitāḥ 2

tatra kvacit kvacid vṛdhair viśeṣān asphuṭīkṛtān

niṣka(3)rṣayitum asmābhiḥ kriyate vṛttivārttikam 3

tatra śaktyā pratipādakattvam abhidhā sā trividhā

rūḍhir yogo yogarūḍhiś ca akhaṇḍaśakti(4)mātreṇaikārthaprtipādakatvaṃ rūḍhiḥ tanmātreṇa pratipādakatvaṃ vā ʼvayavārthāpratibhāsād vā tatpratibhāse pi tasya pratipādye bādhād vā (fol. 1v1–4)

End

kin tu liṅgavidhayā tātparyagrāhakam ata eva harir āstīty anārabhyavādaśra(8)vaṇo (!) pi hariśabdasya yamānilendracandrādayorthā ity avadhāryata eva vaktuḥ paran tu tātparyam iti nāvadhāryata ity āhuḥ tadrītyā tu na kathaṃcid api prakaraṇā(9)dinābhidhāniyamane śasyam tasmāt prastutāprastutobhayaparatve pi prastutāprastutobhayavācyārthe abhidhaiva vṛtiḥ tadupasthiteṣu ca padārtheṣv ākāṃkṣā- (fol. 10v7–9)

Colophon

Microfilm Details

Reel No. B 308/12

Date of Filming 02-07-1972

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 01-08-2004

Bibliography