B 308-14 Rasamañjarī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 308/14
Title: Rasamañjarī
Dimensions: 27.1 x 11.1 cm x 30 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 5/3406
Remarks:


Reel No. B 308-14 Inventory No. 50570

Title Rasamñjarīprakāśa

Remarks It is a commentary on Bhānudatta’s Rasamaṇjarī by Nāgeśa Bhaṭṭa.

Subject Sāhityaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

Size 27.5 x 11.0 cm

Folios 30

Lines per Folio 10

Foliation figures in the upper left-hand margin of verso under the word śrīḥ and lower right-hand margin of veso under the rāma.

Accession No. 5/3406

Manuscript Features

There are three stanzas in Sanskrit like the following one not related to the text and one Dohā as well in Hindi on 30v.

(kūrppāsenasthsagitahṛdayā) sampuṭaṃ hāṭakīnam

astan nyastāñcalaviracanā cāmukhāridābham (!) |

yatrāsīnā ratir iva vaṇik (2) preyasīṃ vīthikāyām

vikrīṇīte mukulitamukhī saṃjñayā mauktikāni || 1 ||

Excerpts

Beginning

adhvany adhvani śākhinaḥ phalabhṛto namrān upekṣyādarād

dūrād unnatisaṃśrayavyasanino pānthasya mūḍhātmanaḥ |

(2)yanmūlaṃ samupāgatasya madhuracchāyāphalaiḥ kā kathā

śīrṇenāpi hitopayogam agamat parṇena tāladrumaḥ ||

(3) śrīḥ ātmīyaṃ caraṇaṃ dadhāti purato nimnonnatāyāṃ bhuvi

svīyenaiva kareṇa karṣati taroḥ puṣpaṃ śramāśaṃkayā

(4) talpe kiṃ ca mṛgatvacā viracite nidrāti bhāgair nijair

aṃtaḥ premabharālasāṃ priyatamām aṃge dadhāno haraḥ 1 (fol. 1r1–4)

śrīgaṇeśāya namaḥ ||

sāminilopalaśyāmaṃ vapur yyasya vibhāti saḥ ||

yāminīdayitadyotamānaḥ so ʼstu śivāya naḥ || 1 ||

nāgeśabhāṭṭanāmā śivabhaṭṭasu(2)dhīsuto mude viduṣām ||

rasamañjarīprakāśaṃ racayāmi mitair vacobhir arthaghanaiḥ || 2 ||

śramāśaṅkayeti, sarvatra karaṇatvenānveti , ādyapāde mṛdutarapriyā(3)padakamalasya tathāvidhapradeśe prathamapātena sā, taror eva na tatūṇām, puṣpam eva na phalaṃ puṣpāṇi vā |ekapuṣpāvacayakṛto pi śramo māstv iti bhāvena pre(4)mātiśyaḥ || (fol. 1v1–4)

End

bhagavan kāma, bhagavattvena kṣamāyogyatā, kṣamyatāṃ manaso vadhāraṇārtham ity arthaḥ | varham, mayūpiccham, so yaṃ prasiddhavibhavaḥ | eva(7)ñ ca spṛhaṇīyadarśanatvaṃ dāmodaratvena vyasanaśālitā, tena durlabhatvaṃ locana⟪va⟫viṣayo bhavatu | 35 | spandaḥ sandohaḥ prasravasārasaṃgrahaḥ | tena (8) sundarī | tadvatī cāsau sundarīti vā | padyenety ekatvam avivakṣitam | granthaḥ 997 ❁ ❁ (fol. 30r6–8)

Colophon

iti śrīkāntopanāmaśivabhaṭṭasutanāgeśabha(9)ṭṭakṛto rasamañjarīprakāśḥ samāptaḥ || ❁ ❁ śubham astu || śrīr astu || ❁ || || ❁ || (fol. 30r8–9)

Microfilm Details

Reel No. B 308/14

Date of Filming 02-07-1972

Exposures 31

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 24-07-2004

Bibliography