B 308-15 Rasamañjarī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 308/15
Title: Rasamañjarī
Dimensions: 27.6 x 10.7 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 3/540
Remarks:


Reel No. B 308-15 Inventory No. 50535

Title Rasamañjarī

Author Bhānudatta

Subject Sāhityaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.5 x 10.5 cm

Folios 6

Lines per Folio 9,11

Foliation figures in the upper left-hand margin of verso under the abbreviation ra.sa.maṃ. and lower right-hand margin of verso under the word rāmaḥ.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 3/540

Manuscript Features

Available foll. are 1–6.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

ātmīyañ caraṇan dadhāti purato nimnonnatāyāṃ bhuvi

svīyenaiva kareṇa karkṣati taroḥ puṣpaṃ śramāśṃkayā ||

talpe (2) kiñ ca mṛgatvacā viracite nidrāti bhāgair nijair

antaḥ premabharālasāṃ priyatamām aṅge dadhano haraḥ || 1 ||

vidvajjanamanobhṛṃgarasavyāsaṃ(3)gahetave,

eṣā prakāśyate śrīmadbhānunā rasamañjarī, || 2 ||

tatra raseṣu śṛṅgārasyābhyarhitatvena tadālaṃbanavibhāvatvena nāyikā (4) tāvan nirūpyate || 3 || sā ca trividhā, || || svakīyā parakīyā sāmānyā ceti 4 (fol. 1v1–4)

End

parakīyā kalahāṃtaritā yathā ||

bhartṛḥ (!) yasya kṛte gurur laghur abhūd goṣthī kaniṣṭhīkṛtā ||

dhiryaṃ ko(10)śadhamaṃgataṃ sahachrī nītiḥ kṛtā dūrataḥ ||

nirmuktā tṛṇavattrayā paricitā śrotaśvinī biṃduvat

sakrodhād avadhīri(11)to hatadhiyā mārtar balīyān vidhiḥ || ||

sāmānyavanitā kalahāṃtaritā yathā ||

yat yaṃkeruhalakṣmapāṇikamalaṃ bhā- (fol. 6v9–11)

Colophon

(fol.)

Microfilm Details

Reel No. B 308/15

Date of Filming 02-07-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 24-07-2004

Bibliography