B 308-16 Rasamañjarī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 308/16
Title: Rasamañjarī
Dimensions: 27.3 x 11.6 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 5/3399
Remarks:


Reel No. B 308-16 Inventory No. 50524

Title Rasamañjarī

Author Bhānudatta

Subject Sāhityaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

Size 27.5 x 11.5 cm

Folios 19

Lines per Folio 9

Foliation figures in the upper left-hand of verso under the abbreviation ra.maṃ. and lower right-hand margin of verso under the word rāmaḥ

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5/3399

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

ātmīyaṃ caraṇaṃ dadhāti purato nimnonatāyāṃ bhuvi

svīyenaiva kareṇa karṣati taroḥ puṣpaṃ śra(2)māśaṃkayā

talpe kiṃ ca mṛgatvacā viracite nidrāti bhāgair nijair

antaḥ premabharālasāṃ priyatamām aṃge dadhāno haraḥ (3)1

vidvatkulamanobhṛṅgarasavyāsaṃgahetave

eṣā prakāśyate śrīmadbhānunā rasamaṃjarī 2

tatra raseṣu śṛṃgārasyābhya(4)rhitatvena tadālaṃbanavibhāvatvena nāyikā tāvan nirūpyate sā ca trividhā svīyā parakīyā sāmānyavanitā ce(5)ti (fol. 1v1–4)

End

mādhvīkasyaṃdasaṃdohasuṃdarīrasamaṃja(5)rīm,

kurvantu kavayaḥ karṇābhūṣaṇaṃ kṛpayā mama || 38 ||

tāto yasya gaṇeśvaraḥ kavikulālaṃkāracūḍāmaṇir

deśo (6) yasya vidarbhabhūḥ surasaritkallolakirmīritā

padyen svakṛtena tena kavinā śrībhānunā nirmitā

vāgdevī śruti(7)pārijātakusumasparddhākarī mañjarī 139 (fol. 19r4–7)

Colophon

iti śrībhānudattaviracitā rasamañjarī samāptā || (fol. 19r7)

Microfilm Details

Reel No. B 308/16

Date of Filming 02-07-1972

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 24-07-2004

Bibliography