B 308-18 Rasamañjarī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 308/18
Title: Rasamañjarī
Dimensions: 25.6 x 11.1 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 1/1466
Remarks: by Bhānudatta; = E 1570/3

Reel No. B 308/17

Inventory No. 50521

Title Rasamañjarī

Remarks

Author Bhānudatta Miśra

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State

Size 25.5 x 11.2 cm

Binding Hole

Folios 19

Lines per Folio 7–14

Foliation figures in the upper left-hand margin of verso under the abbreviation sa.maṃ.rī. and lower right-hand margin of verso under the word rāma.

Scribe Candrodaya Dvija

Date of Copying ŚS 1716

Place of Deposit NAK

Accession No. 1/1466

Manuscript Features

Excerpts

Beginning

śrīgaṇapataye namaḥ ||    ||

ātmīyaṃ caraṇaṃ dadhāti purato nimnonnatāyāṃ bhuvi
svī(2)yenaiva kareṇa karṣati taroḥ puṣpaṃ śramāśaṃkayā ||
talpe kiṃ ca mṛgatvacā viracite ni(3)drāti bhāgair nijair
aṃtaḥ premabharālasāṃ priyatamām aṃge dadhāno haraḥ || 1 ||

vi[[dva]]jjanamano(4)bhṛṃgara[[sa]]vyāsaṃgahetave ||
eṣā prakāśyate śrīmadbhānunā rasamaṃjarī || 2 ||

tatra raseṣu śṛṃ(5)gārasyābhyarhitatvena tadālaṃbanavibhāvatvena, nāyikā tāvan nirūpyate || sā ca tridhā || (6) svīyā parakīyā sāmānyāvanitā ceti || (fol. 1v1–6)

End

mādhvīkasyaṃdasaṃdohasuṃdarīrasamaṃjarīm |
kurvaṃtu kavayaḥ karṇabhūṇaṃ (!) kṛpayā mama ||

tāto yaśya gaṇeśvaraḥ kavikulālaṃ(19v1)kāracūḍāmaṇīr (!)
deśo yasya videvabhūḥ (!) surasaritkallolakirmmīritā ||
padyena svakṛtena tena kavinā śrībhānunā yojitā,
vāgde(2)vī śrutipārijātakusumasparddhākarī maṃjarī ||    || (fol. 19r14–19r2)

Colophon

iti śrīmahāmahopādhyāyasanmitraśrībhānudattaviracitā rasamaṃ(3)jarī samāptā ||    ||
śāke 1716 māse māgasīra (!) vadi roja 8 likhitam idaṃ candrodayadvijeneti ||    || śubham ||    || 500 (fol. 19v2–3)

Microfilm Details

Reel No. B 308/18

Date of Filming 03-07-1972

Exposures 20

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/JU

Date 22-07-2004