B 308-20 Rasamañjarī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 308/20
Title: Rasamañjarī
Dimensions: 24.6 x 10.5 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 5/3403
Remarks:


Reel No. B 308-20 Inventory No. 50516

Title Rasamaṃjarī

Author Bhānudatta Miśra

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.7 x 10.7 cm

Folios 12

Lines per Folio 15

Foliation figures in lower right-hand margin of verso.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5/3403

Manuscript Features

Available folios are 1-12.

Excerpts

Beginning

|| oṃ || śrīsarasvatyai namaḥ

ātmīyaṃ caraṇaṃ dadhāti purato nimnonnatāyāṃ bhuvi |

svīyenaiva kareṇa karṣati ta(2)roḥ puṣpaṃ śramāśaṃkayā |

talpe kiṃ ca mṛgatvacā viracite nidrāti bhāgair nijair |

aṃtaḥ premabharālasaḥ (!) priyatam(3)ām aṃge dadhāno haraḥ || 1 ||

vidvatkulamanobhṛṃgarasavyāsaṃgahetave |

eṣā prakāśyate śrīmadbhānunā rasamaṃja(4)rī | 2 |

(5) cūrṇikā | tatra raseṣu śṛṃgārarasasyābhyarhitatvena tadālaṃbanavibhāvatvena, nāyikā tāvan nirūpyate | sā (6) ca trividhā | svīyā | parakīyā sāmānyā ceti | (fol. 1v1–6)

End

kāmakleśajanitasakalaviṣayaheyatājñānam udvegaḥ yathā ga(13)raladrumakāyam iṃdubiṃbaṃ karuṇāvārijadhāraṇo vasaṃtaḥ rajanīsmarabhūpāteḥ kṛpāṇī (!) karaṇīyaṃ (14)(kramataḥ) paraṃ vidhātaḥ gaṃdhapriyāśritakālpanīkavyavahāraḥ (!) pralāpaḥ kalpanāyā (!) kāraṇam aṃtaḥka(15)raṇavikṣepaḥ tasya ca nidānam utkaṃṭhā arddhasaṃvīkṣaṇaṃ cakṣur arddhasaṃmīlanam adhaḥ arddhasaṃsparśa- (fol. 12v12–15)

Colophon

(fol.)

Microfilm Details

Reel No. B 308/20

Date of Filming 03-07-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 23-07-2004

Bibliography