B 308-24 Rasamañjarīṭīkā Vyaṅgyārthakaumudī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 308/24
Title: Rasamañjarī
Dimensions: 24.6 x 10.8 cm x 58 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Sāhitya
Date:
Acc No.: NAK 4/644
Remarks:

Reel No. B 308/24

Inventory No. 50572

Title Rasamañjarīṭīkā Vyaṅgyārthakaumudī

Remarks

Author Ananta Śarmā

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, marginal damage

Size 24.5 x 10.8 cm

Binding Hole

Folios 18+58=76

Lines per Folio 6,10–11

Foliation figures in right-hand margins of verso under the word rāma

Place of Deposit NAK

Accession No. 4/644

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ śrīsarasvatyai namaḥ

sarve sādhujanāḥ sadāyanahṛdā satsaṃpradāyād alaṃ
yajñānāyakaṇā(2)dagautamamatāny ālocya tatvārthadān (!)
vedāṃtān pariśīlayaṃti rahasi svānandakaṃdārakaṃ
vaṃde taṃ jagadīśvaraṃ dayita(3)yā sānaṃdam āliṃgitaṃ 1 (fol. 1v1–3)

vyaṃja(5)nāmagnacittena gautamītīraṃ(!)vāsinā
śrīaṃbakatanūjena paṃḍitānaṃtaśarmaṇā 30

rasikaśruti(6)bhūṣā sti bhuvi pārasamaṃjarī |
vyaṃgyārthakaumudī tasyās tanyate tatkutūhalāt 31 (fol. 4r4–6)

End

edvā etā daśānucitakāritvepi (!) tathāvidhaprahāraviśeṣair nāyaṃ prāṇaviyogaṃ (9)karotīty ata enam api dhig astv ity āha dhig atanum iti | yadvā svata eva tādṛśadānaśīle pi mama (10) cittamātropādhika evānurāga utpādito ʼanena madanena tu svābhāvika ity ata āha (11) dhig atanum iti || tanuśūnyatvād
evaitādṛśajñānavikala iti bhāvaḥ ye tu dhig a-/// (fol. 58v8–11)

Microfilm Details

Reel No. B 308/24

Date of Filming 03-07-1972

Exposures 77

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/JU

Date 27-07-2004