B 308-27 Rasamañjarī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 308/27
Title: Rasamañjarī
Dimensions: 31.3 x 12.2 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 5/7443
Remarks:


Reel No. B 308-27 Inventory No. 50553

Title *Rasamañjarīsaṭīka

Author Bhānudatta

Subject Sāhityaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete and somewhere damage

Size 31.3 x 12.2 cm

Folios 21

Lines per Folio 14–16

Foliation figures in the upper left-hand margin of verso under the abbreviation ramaṃ ṭī and lower right-hand margin of verso under the word rāmaḥ

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5/7443

Manuscript Features

Available foll. are 1-21

Excerpts

Beginning

[Ṭikāṃśa]

śrīgaṇeśāya namaḥ |

svacchā (!) pāṇuravigrahā (!) trinayanām vidyākṣamālāvara

trāṇābhūṣitasatkarāṃ himakaraprodbhāsamānānanām |

vāṇībrahmamaheśaviṣṇu(2)bhir abhidhyātān trirūpām ajām

ātandaikakhanin numaḥ pratidinaṃ saṃsārasārām parām | 1 |…

ātmīyam ityādi | tadabhakṣaṇān tu vi(6)ghnabhinnatve sati vighnadhvaṃsapratibandhakābhāvabhinnatve ca sati prārīpsitavighnadhvaṃsāsādhāraṇakāraṇatvaṃ | (fol.1r1–6)

(Mūlāṃśa]

śrīgaṇeśāya namaḥ |

ātmīyañ caraṇan dadhāti purato minnonnatāyām (!) bhuvi

svīyenaiva kareṇa karṭāti (!) taroṣ (!) puṣpaṃ apāśaka (!)‥(10) ||

talpe kiñ ca mṛgatvacā viracite nidrāti bhāgair nnijair

anteḥ (!) premabharālasā (!) śriyanamām (!) aṅge (!) dadhāno haraḥ || 1 || (fol.1r9–10 )

End

[Mūlāṃśa]

yathā

dūtī vidyudupāgatā sahacarī rātriś cirasthāpinī

daivajño diśati svanena jaladaḥ prasthānavelāṃ śubhām |

vācaṃ māṅgali(10)kīn tanoti timirastomo ʼapi jhillīravai

jjīto (!) yan‥‥‥tābhisārasamayo mugdhe vimuñca trayām || 75 ||

madhyābhisārikā yathā ||- (fol. 21v9–10)

[Ṭīkāṃṃśa]

bhītāsīti, mārge caraṇaspṛṣṭād bhujaṅgamān naiva bhītāsi | athavā bhītaiva nāsi, kā punaḥ kaṃpāder vārttā || ||- (fol.21v15)

Colophon

(fol.)

Microfilm Details

Reel No. B 308/27

Date of Filming 03-07-1972

Exposures 22

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 21-07-2004

Bibliography