B 308-28 Bhāvaprakāśa on Rasamañjarī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 308/28
Title: Rasamañjarī
Dimensions: 34 x 11.2 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 5/3398
Remarks:

Reel No. B 308/28

Inventory No. 50568

Title Bhāvaprakāśa

Remarks Commentary on Rasamañjarī by Maṇirāma Śarmā

Author

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 34.3 x 11.2 cm

Binding Hole

Folios 17

Lines per Folio 12–13

Foliation figures in the upper left-hand margin of verso under the word śrīkṛṣṇa and lower right-hand margin of verso under the word he .

Place of Deposit NAK

Accession No. 5/3398

Manuscript Features

Available foll. are: 7–9, 11–23.

Excerpts

Beginning

-ti trayāṇām api bhedānāṃ pṛthak pṛthag eva lakṣyāṇi mūlakṛtā tu lādhavāt saṃkramyodāhṛta iti na sarvatrāpi saṃkarāśaṃkā kāryaiteṣāṃ bhedānāṃ 22 vāgvidagdhām udāharati | nivideti | saṃke(2)tasthalam upadiśaṃtyā kaśyāścitkaṃ praty uktir iyaṃ | he pathika | pāṃtha | pathikapadaṃ nivāsasthānakathanayogyatāṃ vyanakti | niviḍatamāḥ atiśayitanairaṃtaryaśālinā ye tamālāḥ vṛntāḥ (3) tān mallaṃte avalaṃbaṃte tāś ca tā vallayaś cety arthaḥ tāsāṃ yāni vicakilāni puṣpāṇi teṣāṃ rājyā paṃktyā virājito bhūṣitaḥ. (fol. 7r1–3)

End

sukhayati yad ayaṃ no matsarāktān ataḥ kiṃ
sahṛdayahṛdayābhyullāsakatvaṃ jahāti
jananayanacakorāhlā(8)dakatvaṃ gataṃ kiṃ
śiśirayati na dṛṣṭiṃ buddhidṛṣṭer yad iṃduḥ 4

kva nu bhānukaver vāṇyaḥ kva cālpaviṣayā matiḥ
tathāpy āsīt kevalaṃ me sahāyam aruṇaṃ mahaḥ 5 (fol. 23r7–8)

Colophon

iti śrīmatkāvyakāntārakaṃṭhīravatāropāhvamaṇirāmaśarmakṛtabhāvaprakāśābhidhaṃ rasamaṃjarīvyākhyānaṃ samāptaṃ ○ śrīkṛṣṇa ○ śrīkṛṣṇa rāma (fol. 23r9)

Microfilm Details

Reel No. B 308/28

Date of Filming 03-07-1972

Exposures 17

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/JU

Date 23-07-2004