B 308-5 Sarasvatīkaṇṭhābharaṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 308/5
Title: Sarasvatīkaṇṭhābharaṇa
Dimensions: 29.2 x 10 cm x 57 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Sāhitya
Date:
Acc No.: NAK 1/1424
Remarks: by Bhojadeva, up to pariccheda 5; +A 373/3=s

Reel No. B 308/5

Inventory No. 62762

Title Sarasvatīkaṇṭhābharaṇa

Remarks

Author Bhojadeva

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State

Size 29.0 x 10.0 cm

Binding Hole

Folios 57

Lines per Folio 9–14

Foliation numbers in right-hand margin of verso.

Place of Deposit NAK

Accession No. 1/1424

Manuscript Features

The last exposure is blank.

Excerpts

Beginning

❖ śrīsarasvatyai namaḥ ||

raso bhimāno haṃkāraḥ śṛṃgāra iti gīyate |
yo rthas tasyānvayāt kāvyaṃ kamanīyatvam aśnute ||

viśiṣṭādṛṣṭanmā(2)yaṃ (!) janminām (!) antarātmasu |
ātmasampadguṇodbhūter eko hetuḥ prakāśate ||

śṛṃgārī cet kaviḥ kāvye jātaṃ rasamayaṃ jagat |
sa eva ced a(3)śṛgārī nīrasaṃ sarvam eva tat |

paśyati strīti vākye hi na rasaḥ pratibhāsate |
vilokayeti kānteti vyaktam eva pratīyate || (fol. 1v1–3)

End

iti nigadivibhaṃgyānaṃgasarvvasvam etad
vividham api manobhir bhāvayanto sya bhedaṃ ||
tadanubhavasamutthānandasaṃmīlitākṣāḥ
pari(7)ṣadi paritoṣaṃ hanta santaḥ prayāntu ||

yāvan mūrdni himāṃśukaṃdalasṛti svarvvāhinī dhūrjjaṭer
yāvad vakṣasi kaustubhastavakite lakṣmīr muradveṣi(8)ṇaḥ ||
yāvac cittabhuvas trilokavijayaprauḍhaṃ dhanuḥ kausumaṃ
bhūyāt tāvad iyaṃ kṛtiḥ kṛtadhiyāṃ karṇāvataṃsotpalaṃ || ❁ ||    || (fol. 57r6–8)

Colophon

iti mahārā(9)jādhirājaśrīmadbhojadevaviracite sarasvatīkaṇṭhābharaṇālaṃkāravārttike rasālaṃkāravivecano nāma paṃcamaḥ paricchedaḥ samāptaḥ || (10) ||    || śubha || m astu || maṃgalam astu || śrir astu sarvvajagatām iti ||    ||    || janāḥ sukhino bhavantu ||    ||    || (fol. 57r8–10)

Microfilm Details

Reel No. B 308/5

Date of Filming 02-07-1972

Exposures 58

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/JU

Date 30-07-2004