B 308-6 Vidagdhamukhamaṇḍanaṭīkā Vidvanmanoramā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 308/6
Title: Vidagdhamukhamaṇḍana
Dimensions: 26.6 x 11.6 cm x 51 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Sāhitya
Date:
Acc No.: NAK 5/6509
Remarks:

Reel No. B 308/6

Inventory No. 86883

Title Vidagdhamukhamaṇḍanaṭīkā Vidvanmanoramā

Remarks The basic text is by Dharmadāsa.

Author Tārācandara

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 26.6 x 11.6 cm

Binding Hole

Folios 52

Lines per Folio 6–11

Foliation figures in upper left-hand margn of verso under the abbreviation vi. mu. ṭī. and lower right-hand margin of verso under the word rāmaḥ.

Place of Deposit NAK

Accession No. 5/6509

Manuscript Features

Available foll. are 13–63.

Excerpts

Beginning of the commentary

-pṛchatīti, śiroruhaḥ keśaḥ madhumathanaṃ keśavaṃ pṛcchati, ca punaḥ madhumathanaḥ keśavas taṃ śiroruhaṃ pṛcchati, kiṃ pṛcchatīty āha, bhuvi bhūtale, capa(2)layā ko viditaḥ evaṃ śiroruheṇa pṛṣṭo madhumathano vakti, he keśa vanaukāḥ vanam oka sthānaṃ yasya saḥ, vānara ity arthaḥ (fol. 33r1–2)

Beginning of the root text

-pṛchati śiroruho madhumathanaṃ madhumathanas taṃ śeroruhaṃ ca ||
kaḥ khalu capalatayā bhuvi viditaḥ kā nanu (6) yātatayā gavi gaditā || 51 ||

keśavanaukāḥ śabdārthavacanaligabhinnaṃ, ||

na bhavati malayasya kī(7)dṛśī bhūḥ ka iha kucaṃ na bibharti kaṃ gatā śrīḥ ||
bhavadarinivaheṣu kāsti nityaṃ balamathanena vipad vyadhāyī (!) keṣāṃ vipannagānāṃ ||    || 52 || (fol. 13r5–7)

End of the root text

tanotu no yasya phaṇī garutmān pāṇo (!) murārir dayitā ca śayyā ||
nābhyāṃ (syurad bhadram) aśubradehaḥ padmā gatiś ca (6) kram asau viraṃciḥ || 65 ||
haraḥ kṣayī tāpakaraḥ sureśaḥ śāṃto harir gotraripur vivasvān ||
candro dvijihvāśrita ity(left-margin) upekṣya lakṣmāvṛtaḥ pātu vidhir jagaṃti || 66 ||

sthānacyutakam || (fol. 63v5–6)

End of the commentary

hara iti, ya ity upe(8)kṣyā (!) upekṣāṃ kṛtvā lakṣmāvṛtaḥ bhartṛtvena svīkṛtaḥ, sa harir nārāyaṇo jagaṃti bhuvanāni pātu rakṣatu, iti iti kiṃ, haro (9) dvijihvāśritaḥ sarpāśritaḥ, dvijihvau sarpasūcakāvity amaraḥ caṃdraḥ kṣayī kṣayayuktaḥ vivasvān ravis tāpakaro dāhakaḥ sureśa indraḥ gotraripuḥ vaṃśacchedakaḥ, sutrāmā gotrabhid vajrīty amaraḥ, vidhir brahmā śāṃto ⟨śāṃto⟩ dāṃtaḥ niraṃtaram upaśamaśīlas tapaḥ kleśasaho vā. 66

(10)abhiyuktaḥ ślokaś ca,

†aṃvaram aṃbunipatram arātiḥ pītamahīnagayasya dadāha,
yasya vadhūs tanayaṃ gṛham avjāyātusanaḥ śivalocanavanhiḥ† 1 (fol. 63v7–10)

Sub-colophon of the root text

iti śrīdharmadāsakṛto (!) vidagdha(7)mukhamaṇḍane tṛtīyaḥ paricchedaḥ || 3 || (fol. 48v6–7)

Sub-colophon of the commentary

tārācaṃdrakṛtāyāṃ vidvanmanoharākhyāyām ||
ṭīkāyāṃ paripūrvaḥ chedaḥ pūrṇa[[ḥ]] tṛtīyo yaṃ || 3 || (fol. 48v10)

Microfilm Details

Reel No. B 308/6

Date of Filming 02-07-1972

Exposures 52

Used Copy Kathmandu

Type of Film positive

Remarks Foll 14–19 have been filmed double

Catalogued by BK/JU

Date 01-08-2004