B 309-2 Rasamañjarī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 309/2
Title: Rasamañjarī
Dimensions: 22.6 x 10.2 cm x 34 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Alaṅkāra
Date: NS 844
Acc No.: NAK 5/3404
Remarks:


Reel No. B 309-2

Inventory No.: 50510

Title Rasamañjarī

Author Bhānudattamiśra

Subject Alaṅkāra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 22.6 x 10.2 cm

Folios 34

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

Scribe Gaurīśaṅkara

Date of Copying SAM (NS) 844

Place of Deposit NAK

Accession No. 5/3404

Manuscript Features

❖ iyaṃ sūrataraṃginī bhavati nātra nau saṅgamā... ityāha parameśvaraḥ ||(1–6)

Text begins from exposure 3,

After the colophon; some few lines are available in Newari language.

Excerpts

Beginning

oṃ namo nārāyaṇāya || ||

ātmīyaṃ caraṇaṃ dadhāti purato nimnonnatāyāṃ bhuviḥ

svī(2)yenaiva kareṇa karṣati taroḥ puṣpaṃ śramāśaṇkayā |

talpe kiñ ca karitvacāviracite ni(3)drātibhāgair nijair

antaḥ premabharālasāṃ priyatamām aṃke dadhāno haraḥ ||

vidvatkulama(4)nobhṛṅgarasavyāsaṅgahetave |

eṣā prakāśyate śrīmadbhānunā rasamañjarī || || (fol. 1v1–4)

End

mādhvīkaspandasandohasundarīṃ rasamañjarīṃ |

kurvvantu ka(7)vayaḥ karṇṇabhūṣaṇaṃ kṛpayā mama ||

tāto yasya gaṇeśvaraḥ kavikulālaṃkālacū(1)ḍāmaṇir (!)

ddeśo yasya videha bhūt surasaritkallolakīrmmīritā |

padyai(2)r askharitair (!) anena kavinā śrībhānunā yojitā

vāgdevīśrutipārijātakusumasparddāka(3)rī mañjarī || || (fol. 34r6–34v3)

Colophon

iti śrībhānudattamiśraprakāśitā rasamañjarī samāptā || ||

(4) varṣe ʼ bdhivedagajake sati māsi māghe

pakṣe site ʼntakatithau divase ʼsure(5)jye |

jñānādy anekarasadā rasamañjarī sā

vipreṇa tena likhitā muditena śī(6)ghraṃ || ||

saṃ. 844 māghaśuºº daśa (!) śukravāra (!) †śvavunhu†vantāyā śrībhavānīśaṅkarasya (7) putra, śrīgaurīśaṅkaraṇa (!) rasamañjarī saṃphuri coyā juro || śrī 3 viṣṇave namaḥ || (fol. 34v3–7)

Microfilm Details

Reel No. B 309/2

Date of Filming 03-07-1972

Exposures 37

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 04-08-2006

Bibliography