B 309-3 Rasamañjarī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 309/3
Title: Rasamañjarī
Dimensions: 24.9 x 9.2 cm x 31 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 5/7101
Remarks:


Reel No. B 309-3 Inventory No. 50512

Title Rasamaṃjarī

Author Bhānudattamiśra

Subject Alaṅkāra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.9 x 9.2 cm

Folios 31

Lines per Folio 5–8

Foliation figures on the verso, in the upper left-hand margin under the word rasa.rī./ rasa and in the lower right-hand margin under the word śrīśivaḥ

Scribe Śaktidhara

Place of Copying Kāśī

Place of Deposit NAK

Accession No. 5/7101

Manuscript Features

On the exposure 2 is written idaṃ pustakaṃ jayadevasya pituḥ

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ || ||

ātmīyaṃ caraṇaṃ dadhāti purato nimnonnatāyāṃ bhuvi,

svīyenaiva kareṇa ka(2)rṣati taroḥ puṣpaṃ śramāśaṃkayā |

talpe kiṃ ca mṛgatvacā viracite nidrātibhogair nijair,

aṃtaḥ premabharālasāṃ (3) priyatamām aṃge dadhāno haraḥ ||

vidvatkulamanobhṛṃgarasavyāsaṃgahetave |

eṣā prakāśyate śrī(4)madbhānunā rasamaṃjarī || 2 ||

tatra raseṣu śṛṃgārasyābhyarhitatve tad ālaṃbanavibhāvatvena, (5) nāyikā tāvan nirupyate || || sā ca trividhā || || svīyā parakīyā sāmānyavanitā ceti || (fol. 1v1–5)

End

mādhvīkaspaṃdasaṃdo[ha] suṃdarī (!) rasamaṃjarī (!) |

kurvvaṃtu kavayaḥ ka(6)rṇa[bhūṣaṇaṃ] kṛpayā mama || 136 ||

tāto yaśya gaṇeśvaraḥ kavikulālaṃkāracūḍāmaṇir

ddeśo yasya videhabhūḥ sarasaritkallolakirmmī(7)ritā (!) |

padyena svakṛtena [tena] kavinā śrībhānunā yojitā,

vāgdevī śrutipārijātakusumasyardvākarī maṃjarī || 137 || (fol. 31r5–7)

Colophon

iti śrīmadbhānudattamiśraviracitā rasamaṃjarī samāptā

bhairavasyaprasādāc chrīkāśyām duddhavināyake

pūrvaṃ śaktidhareṇe yaṃ likhitā rasamaṃjarī 1 ⟪...⟫ (fol. 31r8)

Microfilm Details

Reel No. B 309/3

Date of Filming 03-07-1972

Exposures 33

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp.3

Catalogued by JU/MS

Date 04-08-2006

Bibliography