B 309-5 Rasamañjarī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 309/5
Title: Rasamañjarī
Dimensions: 21.7 x 7.8 cm x 7 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Alaṅkāra
Date: SAM 877
Acc No.: NAK 1/1591
Remarks:


Reel No. B 309-5 Inventory No. 50533

Title Rasamaṃjarī

Author Bhānudattamiśra

Subject Alaṅkāra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 22.5 x 7.5 cm

Folios 7

Lines per Folio 6–7

Foliation figures in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1591

Manuscript Features

text available up to nāyikālakṣaṇa

Excerpts

Beginning

❖ [[śrī]]gaṇeśāya namaḥ [[||]]

ātmīyaṃ caraṇa (!) dadhāti puratā (!) nimnonnatāyāṃ bhuvi

svīyenaiva ka(2)reṇa karṣati taroḥ puṣpaṃ śramaśaṃkayā (!) ||

talpe kiṃ ca mṛgatvacā viracite nidrātibhāgairnni(3)jair

aṃtaḥ premarasālasaḥ priyatamām aṃge dadhāna (!) haraḥ || 1 ||

vidvatkulamanobhṛṃgarasavyā(4)saṃgahetave ||

eṣā prakāśyate śrīmadbhānumā (!) rasamaṃjarī || 2 ||

tatra raseṣu śṛṃgārasyābhyarhita(5)tvena tadāraṃbana (!) vibhāvatvena, nāyikā tāvan nirute (!) || || sā ca trividhā || || svīyā | parakīyā sā(6)mānyā ceti || (fol. 1v1–6)

End

karṇṇakalpitarasālamaṃja(5)rī piṃjarīkṛta kapolamaṇḍalaḥ

niḥpatan nayanavāridhārayā rādhayā madhuripun ni(6)rīkṣate || 28 ||

muditā yatha (!) ||

goṣṭheṣu tiṣṭhati patir badhirā nanaṃdā

netradvayasya na ca pā(7)ṭavam asti yātuḥ (!)

itthaṃ niśamya taruṇīkucakumbhasīmni

romāṃcakadaṃvitam ātatāna || 30 ||-(!) (fol. 7v4–7)

Colophon

Microfilm Details

Reel No. B 309/5

Date of Filming 03-07-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 04-08-2006

Bibliography