B 309-6 Rasamañjarī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 309/6
Title: Rasamañjarī
Dimensions: 22.5 x 7.7 cm x 33 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 1/1422
Remarks:


Reel No. B 309-6 Inventory No. 50511

Title Rasamaṃjarī

Author Bhānudattamiśra

Subject Alaṅkāra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 22.5 x 7.7 cm

Folios 33

Lines per Folio 6

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1422

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ || ||

ātmīyaṃ caraṇaṃ dadhāti purato nimnonnatāyāṃ bhuvi,

svīyenaiva kareṇa karṣati taroḥ puṣpaṃ śramā śaṃkayā |

talpe kiṃ ca mṛgatvacā viracite vidrātibhogairnijai,

retaḥ premabharālasāṃ priyatamāmaṃgedadhānoharaḥ ||

vidvatkulamanobhṛṃga rasavyāsaṃga hetave |

ṣā prakāśyate śrī bhadbhānunā rasamaṃjarī || 2 ||

tatra raseṣu śṛṃgāra rasabhyābhyārhitena tadālaṃbana vibhā vitvena, nāyikā tāvannirupyate || || sā ca trividhā || || svīyā parakīyā sāmānyāceti ||

(fol. 1v1–5)

End

mādhvīkasyaṃ dasaṃmoha suṃdarīṃ rasamaṃjarīṃ |

kurvvaṃtu kavayaḥ karṇa bhūṣaṇaṃ kṛpayā mama || 134 ||

tāto yaśya gaṇeśvaraḥ kavikulālaṃkāra cūḍāmaṇI

rddeśoyasya videhabhūḥ surasaritkallola kirmmīritā |

padhyena svakṛtena tena kavinā śrībhānunā yojitā,

vāgdevī śrutipārijāta kusumasyardvākarī maṃjarī || 135 || (fol. 32r5–33r2)

Colophon

|| iti śrībhānudattamiśraprakāśitā rasamaṃjarī samāptā || || (fol. 33r2–3)

Microfilm Details

Reel No. B 309/6

Date of Filming 03-01-1972

Exposures 36

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 30v and 31v

Catalogued by JU/MS

Date 04-08-2006

Bibliography