B 309-7 Rasamañjarī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 309/7
Title: Rasamañjarī
Dimensions: 17.6 x 7.2 cm x 37 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Alaṅkāra
Date: NS 799
Acc No.: NAK 5/3405
Remarks:


Reel No. B 309-7 Inventory No. 50509

Title Rasamaṃjarī

Author Bhānudattamiśra

Subject Alaṅkāra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 17.6 x 7.2 cm

Folios 37

Lines per Folio 6

Foliation figures in the middle right-hand margin of the verso

Scribe Jayasiṃkarmmācārya

Date of Copying (NS) 799

Place of Deposit NAK

Accession No. 5/3405

Manuscript Features

Colophone is in Newai language.

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

ātmīyaṃ caraṇaṃ dadhāti purato nimnonnatāyāṃ bhuvi

svīyenaiva ka(2)reṇa karṣati taroḥ puṣpaṃ śramāśaṃkayā ||

talpe kiṃ ca mṛgatvacā viracite nidrātibhāgair (!) ni(3)jair

antaḥpremabharālasaḥ priyatamām aṃge dadhāno haraḥ || 1 ||

vidvatkulamanobhṛṃgarasavyāsa(4)ṅgahetave ||

eṣā prakāśyate śrīmadbhānunā rasamaṃjarī || 2 ||

tatra raseṣu śṛṃgārasyābhyarhita(5)tvena tad ālaṃbanavibhāvatvena, nāyikā tāvan nirūpyate || || sā ca trividhā || || svīyā parakī(6)yā sāmānyā ceti || (fol. 1v1–6)

End

mādhvīkaspaṃdasaṃdohasuṃdarīṃ rasamañjarīṃ ||

kurvvantu kavayaḥ karṇabhūṣaṇaṃ kṛpayā ma(4)ma || 136 ||

tāto yasya gaṇeśvaraḥ kavikulālaṃkāracūḍāmaṇir

ddeśo yasya vide(5)habhūḥ surasarit kallolakimmīritā (!) ||

padyais khalitair anena [pa][[dyena svakṛtena tena]] kavinā śrībhānunā yo(6)jitā, (!)

vāgdevīśrutipārijātakusumaspardhākarī mañjarī || 137 || || (fol. 37r3–6)

Colophon

iti śrī(1)bhānudattamiśraprakāśitā rasamañjarī samāptā || || samvat 799 mārggaśila(2)kṛṣṇapaṃcamī, śukravāra kunhu, sampūrṇayāṅā || liṣitiṃ vidyāpīṭhayā karmmācāryaja(3)yasiṃha || || śubhaṃ bhavatu sarvvadā || ❖ || ❖ || ❖ || (4) eyācchayā vipraśrīgaṃgā[dha]rarājasya (!) pustakam idaṃ śrīkṛṣṇāya namaḥ ||

(fol. 37r6–37v4)

Microfilm Details

Reel No. B 309/7

Date of Filming 03-07-1972

Exposures 39

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 07-08-2006

Bibliography