B 310-11 Akhaṇḍakāvya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 310/11
Title: Akhaṇḍakāvya
Dimensions: 25 x 10.8 cm x 10 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3365
Remarks:


Reel No. B 310-11

Title Akhaṇḍakāvya

Remarks with a commentary by Mudrala

Author Mahādeva

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 10.8 cm

Binding Hole

Folios 10

Lines per Folio 7-10

Foliation figures in the upper left and in the right margins; beneath the word rāma in the right and varying syllables in the left

Place of Deposite NAK

Accession No. 5-3365


Manuscript Features

The mūla is placed in the centre of the pages, the commentary above and below of it.

kāvya - kha ṣu kā - dā kā - śa kā - dā kā - dā kā - - - dā kā - - - khaṃ kā

Excerpts

Beginning

amando mandāraḥ sapadi sahakāro stadatalaṃ
haratv āṃ sa śrīlo jagati mavatāṃ(!) pādapacayam ||
dhvaje yasya vyastaṃ dvilasati(!) ca dīnaṃ karatale
sakaṃ pālaṃ pāphas(!) tilam iva vamadhyaḥ paracitaḥ || 1 || (fol. 1v5-6)

śrīgaṇeśāya namaḥ ||

himakaratilakibhālatam ahaṃ prāleyaśailajā(!) bālaṃ(!) ||
vande yatpadayugalaṃ smaratāṃ dhunā+++ ||1 ||

vaidagdhīnidhikośaṃ doṣitadoṣaṃ śuko(lla)saddoṣaṃ ||
guṃjāpuṃjitabhūṣaṃ bhilliveṣam<ref name="ftn1">read: bhillī°?</ref> mahaḥ kalaye || 2 ||

girijāmudralacaraṇapratibhākaraṇaṃ smaran sadocite(!) ||
sāṃketikārthakāvyaṃ racayati navyaṃ mahādevaḥ || 3 ||

saḥ maṃdāraḥ bhavatāṃ pādapacayaṃ āṃ iti aṃgīkāre vyayaṃ sapadi tatkālaṃ jagati pṛthivyāṃ haṃtuṃ(!) dūrīkarotu ity arthaḥ | kividhaḥ(!) , maṃdāraḥ apagato maṃkāradakā⟪......................⟫ro yasmāt sa tapo(!)ktaḥ sahakāraḥ hvakāreṇa(!) saha varttamānaḥ sa tayā(!) , hara iti jātaṃ tathā ca hara iti kartṛpadaṃ , kiṃvidhaṃ pādapacayaṃ | astadalaṃ(!) | astaṃ dūrīkṛtaṃ dasya dakārasya talaṃ svarūpaṃ yasminn iti , tathā pāpacayaṃ ity avaśiṣṭaṃ || tat padaṃ karmībhūtaṃ , haraḥ bhavatāṃ pāpacayaṃ harann(!) ity anvayaḥ siddhaḥ | kiṃvidhaḥ śrīlaḥ śrīmān śobhāyukta ity arthaḥ | yasya harasya dīnaṃ vilasati , kiṃvidhaṃ dīnaṃ | vyastaṃ , pratilomatayoccāryamāṇaṃ sat , naṃdīti jātaṃ vṛṣabhadhvajo vā , yasya karatale pālaṃ vilasati , kiṃviṣṭā(!)dhaṃ pālaṃ | sakaṃ | kakāreṇa saha varttata iti tat tathā kapālam ity arthaḥ yasya pākaḥ | tilakam iva , tilakavad ācarati , kiṃvidhaḥ pākaḥ | vamadhyaḥ va iti madhye yasyeti sa tathā , pāvaka iti yāvaka(!) iti yāvat | pāvakaḥ agniḥ tilaka(jā)ta ity arthaḥ | punaḥ kiṃvidhaḥ paracitaḥ | parā citā yasyeti sa tathā | yasyeti padaṃ sarvatra vidheyam || 1 || (fol. 1v1-4, 1v7-2r4)

<references/>


End

śatarātmajā<ref name="ftn2">read: śarātmajā°</ref>bāhuvasaṃsa<ref name="ftn3">read: °bāhvavataṃsa°</ref>padya<ref name="ftn4">unmetrical, instead of °padya° three syllables are needed here: − ⌣ −</ref>kṛtapriyāstāṃ mama sadmadaivataṃ<ref name="ftn5">read: °daivatā</ref>

kulena saṃsaktacamūpatidhvanipra[[tī]]takarṇoddhatadantasaṃstutā 20 (fol. 9v4-5)

śarātmajeti , śaraḥ bāṇaḥ tannāmnā asuraḥ | tasyātmajā kanyā uṣā | uṣāśabdena rātriḥ | uṣā bāṇaḥ(!)sutā tārā śarārātryor iti medinī || tasyā bāhuḥ tacchabdena karaḥ caṃdraḥ rajanīkara ity abhidhānāt || sa avataṃso yasyeti mahādevaḥ kulaṃ nāma gotraṃ gotraṃ nāma parvatāḥ teṣāṃ inaḥ himālayaḥ tatra saṃsaktā yā camū vāhinī , vāhinī , vāhinīśabdena nadī || tasyāḥ patiḥ samudraḥ tasya dhvaniḥ śabdaḥ tadvad dhvanir yeṣāṃ te tathābhūtāḥ pratītāḥ karṇoddhatadaṃtāḥ karṇaśabdena śrutiḥ śrutiśabdena vedaḥ tena uddhatāḥ udbhavāḥ ye daṃtāḥ daṃtaśabdena dvijāḥ dvi[[ja]]śabdena brāhmaṇās taiḥ saṃstutā , mama sadmadaivataṃ āstām ity anvayaḥ 20 20 20 cha (fol. 9v1-3, 6-8)

gotrāriputrariputātasutāhitānu⁅ja⁆nmāṃkaśatrukalpita<ref name="ftn6">read °parikalpita° instead of °kalpita°</ref>yogyapadaḥ<ref name="ftn7">read °yogapaṭṭaḥ instead of °yogyapadaḥ</ref>

vatsānuyānadhṛtavālijanāmadheyabhūṣānuraṃjitaśayo stu puro mameśaḥ 21 || (fol. 10v5-6)

gotrāriputra iti || adrigotragirigrāvety amaraḥ | teṣām ariḥ tasya putraḥ arjunaḥ tadripuḥ karṇaḥ tasya tātaḥ sūryaḥ tasya sutā yamunā || kāliṃdī sūryatanayety amaraḥ || tasyā ahitaḥ prahasyānyathākaraṇāt kāliṃdībhedano bala ity amaraḥ | balabhadras tasyānujaḥ śrīkṛṣṇaḥ tasya aṃkaṃ cihnaṃ garuḍaḥ tasya śatruḥ sarpaḥ tena parikalpitaḥ racitaḥ yogapaṭṭo yeneti sa īśaḥ mahādevaḥ | mama puro gre 'stu ity anvayaḥ | vatsena vakṣasā || uro vatsaṃ ca vakṣaṃ cety amaraḥ || agamanaḥ(!) pānāyānaṃ(!) yasyeti sarpaṃḥ(!) uraga ity abhidhānāt || tena kṛtvā dhṛtāvālitaḥ(!) vālī vānaraḥ tasmāj jātaḥ putraḥ aṃgada iti prasiddhaḥ tan nāmnā yā bhūṣā bāhibhūṣaṇaṃ tayā raṃjitaḥ śayo bāhur yasyeti saḥ || 21 || (fol. 10v1-4, 7-8)

<references/>


Colophon

iti mahādevakṛtaṃ akhaṃḍakāvyaṃ samāptaṃ (fol. 10v6)

bhavaśivaśaṃkareti nāma nidhānajapasāvadhānapaṭṭavarddhanamahādevaviracitaṃ khaṃḍakāvyam iti mudralena viracitā ṭīkā 'khaṃḍakāvyasya (fol. 10v8-9)

Microfilm Details

Reel No. B 310/11

Date of Filming 05-07-1972

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 06-10-2008