B 310-13 Akhaṇḍakāvya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 310/13
Title: Akhaṇḍakāvya
Dimensions: 26 x 11 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3366
Remarks:


Reel No. B 310-13

Title Akhaṇḍakāvya

Remarks with a commentary by Mudrala

Author Mahādeva

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 11.0 cm

Binding Hole

Folios 10

Lines per Folio 7-10

Foliation figures in the upper left and in the right margins; beneath the word rāma in the right and varying syllables in the left

Place of Deposite NAK

Accession No. 5-3366

Manuscript Features

The mūla is placed in the centre of the pages, the commentary above and below of it.

kāvya - kha(ṇḍa) kā - dā kā - śa kā - dā kā - dā kā - kāvya - dā kā - khaṃ kā ṭī - khaṃ kā

Excerpts

Beginning

amando maṃdāraḥ sapadi sahakāro stadatalaṃ
haratv āṃ sa śrīlo jagati mavatāṃ(!) pādapacayaṃ
dhvaje yasya vyastaṃ dvilasati(!) ca dīnaṃ karatale
saka(!) pālaṃ pāphas(!) tilam iva vamadhyaḥ paracitaḥ 1 1 (fol. 1v4-5)

śrīgaṇeśāya namaḥ

himakaratilakibhālatam ahaṃ prāleyaśailajābālaṃ
vande yatpala(!)yugalaṃ smaratāṃdhūnotpakaṃ(?) capalaṃ 1
vedagdhi(!)nidhikośadoṣitadoṣaṃ śukolla(ma)doṣaṃ
guṃjāpuṃjitabhūṣaṃ bhillīveṣam mahaḥ kalaye 2
girijāmudralacaraṇapratibhākaraṇaṃ smaran sadocite
sāṃketikārthakāvyaṃ racayati navyaṃ mahādevaḥ 3

saḥ maṃdāraḥ bhavatāṃ pādapacayaṃ āṃ iti aṃgīkāre vyayaṃ sapadi tatkālaṃ jagati pṛthivyāṃ haṃtuṃ(!) darīkarotu ity arthaḥ | kividhaḥ(!) | maṃdāraḥ apagato maṃkāradakāro yasmāt sa nayoktaḥ(!) sahakāraḥ kvakāreṇa(!) saha varttamānaḥ sa tathā , hara iti jātaṃ tathā ca hara iti karttṛpadaṃ kiṃvidhaṃ pādapacayaṃ | aṣṭa(!)dalaṃ | aṣṭa(!) dūrīkṛtaṃ dasya dakārasya talaṃ svarūpaṃ yasminn iti , tathā pā⟪da⟫pacayaṃ ity avariṣṭaṃ(!) tat padaṃ karmībhūtaṃ haraḥ bhavatāṃ pāpacayaṃ haratṛ(!) ty anvayaḥ siddhaḥ kiṃvidhaḥ śrīlaḥ śrīmān śobhāyukta ity arthaḥ | yasya harasya dīnaṃ vilasati kiṃvidhaṃ dīnaṃ | vyastaṃ pratilomatayoccāryamānaṃ sat , naṃdīti jātaṃ vṛṣabhadhvajo vā , yasya karatale pālaṃ vilasati , kiṃvi-dhaṃ(!) pālaṃ | sakaṃ | kakāreṇa saha varttata iti tat tathā kapālam ity arthaḥ yasya pākaḥ | tilakam iva , tilakavad ācarati , kiṃvidhaḥ pākaḥ | vamadhyaḥ va iti madhye yasyeti sa tathā pāvaka iti pāvaka iti yāvat pāvaka[[ḥ]] agniḥ tilakaj (!)jāta ity arthaḥ | punaḥ kiṃvidhaḥ paracitaḥ | parācitā yasyeti sa tathā | yasyeti padaṃ sarvatra vidheyam 1 (fol. 1v1-4, 1v7-10, 2r1-4)


End

śatarā(!)tmajābāhuvasaṃsa(!)paṭya(?)kṛtapriyāstāṃ mama sadmadaivatam(!)
kulena saṃsaktacamūpatidhvanipra[[tī]]takarṇoddhatadantasaṃstutā 10 (fol. 9v4-5)

śarātmajeti , śaraḥ bāṇaḥ tannāmnā asuraḥ | tasyātmajā kanyā uṣā | uṣāśabdena rātriḥ | uṣā bāṇaḥ sutā tārā śarārātryor iti medinī || tasyā bāhuḥ tacchabdena karaḥ caṃdraḥ rajanīkara ity abhidhānāt || sa avataṃso yasyeti mahādevaḥ kulaṃ nāma gotraṃ gotraṃ nāma parvatāḥ teṣāṃ inaḥ himālayaḥ tatra saṃsaktā yā camū vāhinī vāhinī vāhinīśabdena nadī || tasyāḥ patiḥ samudraḥ tasya dhvaniḥ śabdaḥ tadvad dhvanir yeṣāṃ te tathābhūtāḥ pratītāḥ karṇoddhatadaṃtāḥ karṇaśabdena śrutiḥ śrutiśabdena vedaḥ tena uddhatāḥ udbhavāḥ ye daṃtāḥ daṃtaśabdena dvijāḥ dvi[[ja]]śabdena brāhmaṇās taiḥ saṃstutā , mama sadmadaivataṃ āstām ity anvayaḥ 20 20 20 (fol. 9v1-3, 6-8)

gotrāriputrariputātasutāhitānujanmāṃkaśatrukalpitayogya(!)padaḥ(!)
vatsānuyānadhṛtavālijanāmadheyabhūṣānuraṃjitaśayo stu puro mameśaḥ 11 (fol. 10r5-6)

gotrāriputra iti | adri gotra giri grāvety amaraḥ teṣām ariḥ tasya putraḥ arjunaḥ tadripuḥ karṇaḥ tasya tātaḥ sūryaḥ tasya sutā yamunā || kāliṃdī sūryatanayety amaraḥ || tasyā ahitaḥ prahasyānyathākaraṇāt kāliṃdībhedano bala ity amaraḥ || balabhadras tasyānujaḥ śrīkṛṣṇaḥ tasya aṃkaṃ cihnaṃ garuḍaḥ tasya śatruḥ sarpaḥ tena parikalpitaḥ racitaḥ yogapaṭṭo yeneti sa īśaḥ mahādevaḥ | mama puro gre 'stu ity anvayaḥ | vatsena vakṣasā || uro vatsaṃ ca vakṣaṃ cety amaraḥ | agamanaḥ pānāyānaṃ yasyeti sarpaḥ uraga ity abhidhānāt || tena kṛtvā dhṛtāvālitaḥ vālī vānaraḥ tasmāj jātaḥ putraḥ aṃgada iti prasiddhaḥ tannāmnā yā bhūṣā bāhubhūṣaṇaṃ tayā raṃjitaḥ śayo bāhur yasyeti saḥ || (fol. 10r1-4, 7-10)


Colophon

bhavaśivaśaṃkareti nāma nidhānajapasāvadhānapaṭṭavarddhanamahādevaviracitaṃ khaṃḍakāvyam iti mudralena viracitā ṭīkā 'khaṃḍakāvyasya (fol. 10r8-9)

Microfilm Details

Reel No. B 310/13

Date of Filming 05-07-1972

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 08-10-2008