B 310-15 Ṛtusaṃhāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 310/15
Title: Ṛtusaṃhāra
Dimensions: 27.5 x 11.1 cm x 36 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/6896
Remarks:


Reel No. B 310-15

Title Ṛtusaṃhāra

Remarks with commentary Candrikā by Bharadvāja Maṇirāma

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.5 x 11.1 cm

Binding Hole

Folios 36

Lines per Folio 7-11

Foliation figures in the upper left and lower right margins of the verso; syllables ṛtusaṃ in the left and rāmaḥ in the right

Scribe Tejānanda

Place of Deposite NAK

Accession No. 5-6896

Manuscript Features

The last three stanzas of the 3rd and the first stanza of the 4th chapter are missing, though the manuscript is complete.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

pracaṇḍasūryaḥ spṛhaṇīyacaṃdramāḥ sadāvagāhakṣatavārisaṃcayaḥ ||
dināṃtaramyo bhyupaśāṃtamanmatho nidāghakālo yam upāgataḥ priye || 1 || (fol. 1v5-6)

śrī gaṇeśo vijayate || ||

yaḥ samastaviduṣāṃ śiromaṇir yena rājati sabhā vipaścitāṃ ||
taṃ mahīśvarakṛtāṃghrivaṃdanaṃ nīlakaṃṇṭha(!)pitaraṃ namāmy ahaṃ || 1 ||

śṛṃgāraikapradhānaṃ yad ṛtusaṃhāranāmakaṃ ||
kāvyaṃ tat kālidāsīyaṃ vyākhyāsye haṃ yathāmati || 2 ||

apracāratamomagnāṃ(!) kālidāsakṛtir yataḥ ||
kriyate taccandrikeyaṃ vibudhānaṃdadāyinīṃ ||

tatra bhagavān kālidāsanāmā kaviś cikirṣitasya(!) graṃthasya nirvighnaparisamāptyartham āśīrnamastriyā(!) vastunirdeśo vāpi tanmukhair āśīrādyanyatamasya maṃgalatvena tadanyataravastunirdeśarūpamaṃgalam ācaranādau grīṣmakālavarṇanarūpāṃ kathāṃ priyāyai kaś cin nāyakaḥ prastauti ||

pracaṇḍeti || pracaṇḍaḥ ugraḥ sūryo yasmin sa tathoktaḥ || himāṃśuś caṃdramāś caṃdra ity amaraḥ sadā niraṃtaram avagāhena kṣataḥ kṣīṇo vārisaṃvayo yasmin sa tathoktaḥ | dināṃta(!) saṃdhyākālo ramyo ramaṇīyo yasmin sa tathoktaḥ divasaṃ sūryasattvādau(ṣṇa)janitam ākulatvaṃ tadaṃte sūryābhāvān na tajjanitam ākulatvaṃ | caṃdrodayādinā ca śītalatvāt tasya ramyatvaṃ | abhisamaṃtā upaśāṃtaḥ manmathaḥ kaṃdaryo yasmin vasaṃte | dviguṇaḥ kāma iti vasaṃtāpagame kāmopaśāṃtiḥ ayaṃ nidāghakālo grīṣmakāla upāgataḥ hi priye | vaṃśastha vṛttam etat || 1 || (fol. 1v1-4, 7-10)


«Sub-Colophons:»

iti śrīkālidāsakṛtāv ṛtusaṃhāre grīṣmavarṇanaṃ prathamaḥ sargaḥ || 1 || || (fol. 8v6-7)

iti śrīkālidāsakaviva⟪śa⟫rāgraṇīviracite ṛtusaṃhāre prāvṛḍvarṇanidvitīyaḥ sargaḥ || 2 || (fol. 15r5-6)

śrī kālidāsakṛtāv ṛtāv ṛtusaṃhāre hemaṃtavarṇanam nāma caturthaḥ sargaḥ || || (fol. 25r5)

iti ṛtusaṃhāre paṃcamaḥ sargaḥ || 5 || (fol. 29r6)


End

āmrī maṃjulamaṃjarī varaśaraḥ satkiṃśukaṃ yaddhanur
jyā yasyālikulaṃ kalaṃkarahitaṃ chatraṃ sitāṃśuḥ sitaṃ
mattebho malayānilaḥ parabhṛto yadbaṃdino lokajit
so yaṃ vo vitarītarītu vitanur bhadraṃ vasaṃtānvitaḥ || 29 || (fol. 35v4-5)

āmrīti | yasyāmrī āmrasaṃbaṃdhinī maṃjulā suṃdarā maṃjarī varaśaro(!)tkṛṣṭo(!) bāṇaḥ sad utamaṃ(!) kiṃśukaṃ palāsakusumaṃ dhanur yasya alikulaṃ bhramarasamūho jyā yasya kalaṃkarahitaṃ sitaṃ śveta(!) chatraṃ sitāṃsuś caṃdraḥ | yasya mattebho mata(!)gajaḥ malayā<ref name="ftn1">ac: mulayā°</ref>nilāḥ malaya<ref name="ftn2">ac: pulaya°</ref>saṃbaṃdhī pavanaḥ | yasya baṃdino vaitālikāḥ parabhṛtaḥ kokilāḥ lokajidvasaṃtenānvito yuktaḥ so yaṃ vitanur anaṃgaḥ vo yuṣmabhyaṃ bhadraṃ kalyāṇaṃ vitarītarītu dadātv ity arthaḥ śārdūlavikrīḍitaṃ chaṃdaḥ || tallakṣaṇaṃ tu vṛttaratnākare || arkāśvair yadi maḥ sajau satatagāḥ śārdūlavikrīḍitam iti || 28 ||

<references/>


Colophon

iti śrīkavikālidāsakṛtau ṛtusaṃhārakāvye vasaṃtavarṇanaṃ nāma ṣaṣṭhaḥ sargaḥ samāptaḥ || || ○ || (fol. 35v5-6)

iti dvārad(!)vājamaṇirāmaviracitāyā ṛtusaṃhāracaṃdrikābhidhāyāṃ ṭīkāyāṃ ṣaṣṭhaḥ sargaḥ samāptaḥ || graṃthasaṃkhyā samūlā || 1100 || likhitaṃ tejānaṃdeneti || śubham || || || cha || (fol. 36r2-4)

Microfilm Details

Reel No. B 310/15

Date of Filming 05-07-2008

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 09-10-2008