B 310-20 Karṇāmṛtaśataka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 310/20
Title: Karṇāmṛtaśataka
Dimensions: 30.7 x 15 cm x 93 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3267
Remarks:

Reel No. B 310/20

Title Kṛṣṇakarṇāmṛta

Remarks title according to the colophon: Karṇāmṛta; with commentary Suvarṇacaṣaka by Pāpayallayasūri

Author Bilvamaṅgala Līlāśuka

Subject Kāvya, Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 30.7 x 15.0 cm

Binding Hole

Folios 93

Lines per Folio 10-13

Foliation figures in the upper left and in the right margin of the verso; in the left with the abbreviation karṇa°ṭī°

Place of Deposite NAK

Accession No. 5-3267

Manuscript Features

The first folio is missing.

Excerpts

Beginning

rṣeṇa varttatau kīdṛśaḥ || sphuratānaṃdodgāreṇa vikasatvadanapaṃkajaṃ mukhakamalaṃ yasya saḥ || punaḥ kīdṛśa(!) || kanakakūṭa suvarṇarāśis tadvadgaurī | dehadyutir yasya | punaḥ kīdṛśaḥ | praśastamukhasaṃpadāṃ abādhitamukhasaṃpattīnī(!) nidhir adhiṣṭhānaṃ | punaḥ kīdṛśaḥ | apūrvaṃ pūrvamanā vibhūtau yo mānase (?) | kārastaṃpokhyaḥ(?) prakarṣeṇa svamānanair apekṣeṇa dadātīti saḥ | punaḥ kīdṛśaḥ | sakṛṣnā kṛṣṇasahitā yā vṛṣabhānujā śrīrādhā tasyāś caraṇamādhuryyāṃ caṃcuro nipuṇaḥ tadāsvāde vyaṃjane cāṃyadvāsa iti vaiyāsaker viśeṣaṇaṃ tato dvaṃdvaḥ | punaḥ kīdṛśaḥ sadāparādhakāle pi madhurāyāṃ taddhitagarbhāyāṃ vācir paṭur dakṣaḥ | saptadaśākṣaraṃ vṛttaṃ pṛthvī chaṃdaḥ |

jasau jayasayalā vasugrahapatiś ca pṛthvī gurur

iti sūtraṃ | jagaṇasagaṇajagaṇasagaṇayagaṇa(!) laghugurubhyāṃ ca sidhyate || 1 ||

tad ubhayopadiṣṭād eva tāṃ ślokadvayena namanaskaroti(!) sāṃddheti(?) || cha || rādhāṃ ahaṃ vaṃde | kīdṛśīṃ | asādhāraṇāṃ nirupamāṃ | kutaḥ | aniśaṃ niraṃtaraṃ naṃdito modito naṃdasūnur yajitāṃ(?) | ānaṃdavigrahasyāpy anaṃdakatvād ity arthaḥ | punaḥ kīdṛśīṃ | sāṃddho niviḍe(?) | ya ānaṃdaḥ sa eva rasaḥ tadrūpaṃ ekaṃ vijātīyaśūnyaṃ sāraṃ śreṣṭhaṃ vapur yyasyās tāṃ | punaḥ kīdṛśīṃ | mādhuryyena miṣṭattvena ramyaṃ uditaṃ vacanaṃ yasyās tāṃ | punaḥ kīdṛśīṃ | sadvaktrachavyā śreṣṭhamukhadīptyā niṃditaṃ tiraskṛtaṃ amalaṃ śaratkālinaṃ pūrṇam akhaṃḍita iṃdubiṃbaṃ caṃdramaṃḍalaṃ jayatāṃ | bhūbhaṃgī bhrūvakratā tayā jitā anādṛtā kāmasya kārmmukalatā dhanurllatā jayatāṃ | punaḥ kīdraśīṃ(!) | lāvaṇyena lole īkṣaṇe locane yasyās tāṃ | ekonaviṃśaty akṣaraṃ vṛttaṃ | śārdūlavikrīḍitachaṃdaḥ |

arkāścair yadi maḥ sajau ataṃtagāḥ(!) śārdūlavikrīḍitaṃ

iti sūtraṃ | magaṇasagaṇajagaṇasagaṇai sagaṇadvayagurubhiḥ sidhyati || 2 ||

sāṃdrānaṃdarasaikasāravapuṣaṃ mādhuryyaraṃyoditāṃ
sadvaktrachaviniṃditāmalaśaratpūrṇendubiṃbām ahāṃ(?) ||
bhrūbhaṃgījitakāmakārmukalatāṃ lāvaṇyalokekṣaṇāṃ
vaṃde naṃditanaṃdasūnum aniśaṃ rādhām arādhāraṇāṃ || 2 ||

End

sadā rādhājāneś caraṇabhajanānaṃdatucchīkṛtānye(!)
gurur yasya dvedhā sumatiharivaṃśo mahātmā prasiddhaḥ
prasūḥ śrīrukmiṇy apratimasahajā cābhidhā kṛṣṇadāso
girāṃ tasya krīḍā hariratipūjāṃ(!) sādhucittaṃ dhinotu 188 (fol. 94r7-8)

idānīṃ svagraṃyasyā(!)nāptapraṇītatvāśaṃkayānupādeyatvaṃ nirākarttaṃ(!) svasya viśuddhamātāpitṛyo(!) nijatvena parapratārakatvābhāvaṃ śrīgurumahimānaṃ svanāmnaś ca yāthārthyam ādarśayan svagraṃthasya sādhujanasaṃtoṣahetutāṃ lābhapūjākhyātty(!)ādinirapekṣatayā śāste sadeti cha tasya kaveḥ girāṃ vācāṃ krīḍā śrīkṛṣṇalīlotkīrttanarūpā khelā karṇānaṃdākhyo vāgvilāsaḥ hariratipūjāṃ bhagavatpremayuktānāṃ cittaṃ sādhu tucchaviṣayeṣv ānāsaktaṃ(!) dhinotu prīṇayatu sarvaviṣayarāganivarttakatvena bhagavatpremavarddhakatvāt karṇānaṃdasya nirviṣayacittatarpakattvaṃ(!) yuktaṃ tāvattā ca śramasāphalyam iti tad eva prārthyayate(!) na lābhapūjākhyādi tasya bhagavadbhaktānupayuktatvāt kasya kave(!) yasya sumatiś cāsau harivaṃśaś ca tannāmā tathā dvedhā prakāradvayena janakatvena vṛṃdāvane śarahasyabhaktimārgopadeṣṭatvena ca guruḥ pūjyatamaḥ sumatitvam evāha sadeti sadā sarvadākālaṃ rādhājāne śrīrādhāpate śrīkṛṣṇasya caraṇayor bhajanānaṃde bhajanaśravaṇakīrttanasevādirūpeṇa samudbhūto ya ānaṃdas tena tucchīkṛto attyaṃtopekṣāviṣayatāṃ prāpito aṃnyaḥ(!) pumartho yena sa tathā atrāpi rādhājāner iti padopādānaṃ tasya gauravātiśayārthaṃ punaḥ kīdṛśo harivaṃśaḥ mahātmā mahān sarvato yan mahad vastu rādhākāṃtaikāṃtabhāvarūpaṃ tanmaya ātmā yasya yathābhūtatvena jagati prasiddhaḥ khyātaḥ mahodāracitto vā mahātmā sarvebhyo mahābhaktirasapradānāt yasya prasūr mātā śrīrukmiṇīsaṃjñā sā kīdṛśī apratimasahajā nirupamasvabhāvā apratimaṃ yac chrīkṛṣṇaparatvaṃ tat sahajaṃ svābhāvikaṃ yasya(!) iti vā yasya ca abhidhā nāma kṛṣṇadāsa iti cakārān nāmamātraṃ na kiṃ tu artho py asti kṛṣṇasya dāsa iti sakhībhiḥ saha vaneṣu pūṣpāni(!) cinvaṃtīṃ rādhāṃ nikuṃjāṃtaraṃ prattyākarṣakasya rādhākāmaikaparavaśasya navarasikakiśoracaṃdrasya dāsa itty arthaḥ tasya girāṃ krīḍeti saṃbaṃdhaḥ atra pitur mātuś cātyaṃtabhagavatparāyaṇatayā tajjātasya svasyāpi bhagavatparāyaṇatā svābhāvikīti sūcitaṃ anyatrāpi hi mātāpitṛpārjita(!)dhanena putrasya dhanavatvaṃ(!) prasiddham eva ata eva bhagavatpreritena pitrā kṛṣṇadā(!) itty eva nāma kṛtaṃ tasmād etādṛśasya mātāpitṛpārjjita(!)bhagavadbhaktimahādhanavaṃtaḥ(!) svataḥ kṛṣṇadāsasamākhyāvāgvilāsaḥ sādhūnāṃ cittaṃ bhagavadbhaktimahādhanadānena tarpayatu mahatītty abhiprāyaḥ meghavisphūrjjitā nāma chaṃdaḥ 188 (fol. 94r1-6, fol. 94r9-94v11)

Colophon

Microfilm Details

Reel No. B 310/20

Date of Filming 05-07-1972

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 13-01-2009