B 310-27 Upadeśaśataka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 310/27
Title: Upadeśaśataka
Dimensions: 23.9 x 11.8 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3363
Remarks:


Reel No. B 310-27

Title Upadeśaśataka

Author Gumānīkavi

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.9 x 11.8 cm

Folios 4

Lines per Folio 7

Foliation figures in upper left-hand and lower right-hand margin of the verso under the marginal title: u. śa and rāma

Place of Deposit NAK

Accession No. 5/3363

Manuscript Features

Available folios are 1-4.

Excerpts

Beginning

śrīgaṇeśaya namaḥ ||

triṣu deveṣu mahāntaṃ
bhrigur bubhūtsuḥ parīkṣya harim ekam ||
mene ʼdhikaṃ mahimnā
sevyaḥ sarvottamo viṣṇuḥ || 1 ||

rukmāṃgadaḥ svaputraṃ
nihatya khaḍgena mohinīvacasā
satyāṃ rarakṣa vācaṃ
nasaṃkaṭe ʼpi tyajed dharmam || 2 ||

nirvāsito hitepsur
vibhīṣaṇo rāvaṇena laṃkāyāḥ ||
tan nāśahetur āsīn
na hi nijabaṃdhur viroddhavyaḥ || 3 ||

hṛtarājyapa(!)dapasāraṃ
suyodhanaṃ nigrahītum api śaktāḥ ||
proṣur vaneṣu pārthā
dhīraḥ samayaṃ pratīkṣeta || 4 || (fol. 1v1–5)


End

dṛṣṭvā hariḥ samākṣaṃ (!)
vāṇatrāṇāya kotavī nigrām (!) ||
samare parāṃmukho ʼ bhūt
striyaṃ vi[va]strāṃ na vīkṣeta || 39 ||

adiśal lakṣmaṇaheto(!)
mārutim ānetuṃ oṣadhī rāma (!) ||
tām ānayat sa dūrād
dhuryaḥ kārye niyoktavya (!) || 40 ||

ārādhya kaitave(!)jño
raudrād vṛko varaṃ labdhvā ||
gaurīm iyeṣahartuṃ
na vīnītaṃ viśvased dhūrtam || 41 ||

daśakaṇṭa (!) rakṣitāyāṃ
laṃkāyāṃ rakṣasām abhūd vasatām ||
gṛhavittabaṃdhunāśo
vasen na rāṣṭre kubhūpāle || 42 ||

saptvāmbharīṣam āryaṃ
durvāsāḥ kopano nirā-... (fol. 4v3–7)


Microfilm Details

Reel No. B 310/27

Date of Filming 05-07-1972

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 31-07-2003