B 310-31 Ṛtusaṃhāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 310/31
Title: Ṛtusaṃhāra
Dimensions: 26 x 10.3 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3352
Remarks:


Reel No. B 310-31

Title Ṛtusaṃhāra

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 10.3 cm

Folios 13

Lines per Folio 8–9

Foliation figures in the upper left-hand and lower right-hand margin of the verso, beneath the marginal title: ṛ saṃ kā and rāma

Scribe Rāmaśaṃkara

Date of Copying SAM (VS) 1837

Place of Deposit NAK

Accession No. 5/3352

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

pracaṇḍasūryaḥ spṛhaṇīyacandramāḥ
sadāvagāhakṣatavārisaṃcayaḥ ||
dināṃtaramyo bhyupaśāntamanmatho
nidāghakālo samupāgataḥ priye || 1 ||

niśāḥ śaśāṃka kṣatanīsaṃyayā
kvacid vicitraṃ jalayaṃtramaṃdiram ||
maṇiprakārā sarasaṃ ca caṃdanaṃ
śucau priye yāṃti janasya sevyatāṃ || 2 ||

suvāsitaṃ harmyatalaṃ manoharaṃ
priyāmukhocchvāsavikaṃpitaṃ madhu ||
sutaṃ vigītaṃ madanasya dīpanaṃ
śucau niśīthe ʼnubhavaṃti kāminaḥ || 3 || (fol. 1v1–4)


«Sub-Colophons:»

iti śrīkālidāsakṛtau ṛtusaṃhārakāvye grīṣmavarṇano nāma prathamaḥ sargaḥ (fol. 3v5-6)

iti śrīkālidāsakṛtau prāvṛḍvarṇano nāma dvitīyaḥ sargaḥ (fol. 5v8)

iti śrīkālidāsakṛtau śaradvarṇano nāma tṛtīyaḥ sargaḥ (fol. 7v9)

iti śrīkālidāsakṛtau hemaṃtavarṇano nāma caturthaḥ sargaḥ (fol. 9r4-5)

iti śrīkālidāsakṛtau śiśiravarṇano nāma pañcamo sarggaḥ (fol. 10r9-10v1)


End

ramyaḥ pradoṣasamayaḥ paśucandrakāṃtiḥ
puṃskokilasya vihataṃ pavanaḥ sugaṃdhiḥ
mattadvirephavihataṃ niśi sīdhupānaṃ
sarve hi śāsanam idaṃ kusumāyudhasya 35

bahukusumasuramyaḥ kāmināṃ kāmabhūtaḥ
pathikajanavadhūnāṃ cittasaṃtāpahetuḥ ||
madhukarapikanādair jātavādaprapaṃcaḥ
pradiśatu sukham āśu prāyaśas te vasaṃta || 36 ||

malayapavanaviddhaḥ kokilārāvaramyo
madhurapavanasaṃgāl labdhagaṃdhapravandhaḥ ||
divasakaramayūkhaiś ceṣṭamānaḥ samaṃtād
bhavatu tava vasaṃtaḥ kāla eṣo ʼpi vṛddhyai 37 (fol. 13r2–5)


Colophon

iti kālidāsakṛtau ṛtuvarṇane mahākāvye vasaṃtavarṇano nāma ṣaṣtḥa sargaḥ || samāptaś cāyaṃ granthaḥ śreyo ʼstu

nagāgnibhūvāraṇaśītadīdhitau
same tithau mārgaśire site raveḥ
alikhat ta[d]dvijarāmaśaṃkaro
viśodhanīyaṃ sadasat supaṇḍitāḥ (!) (fol. 12v5-8)

Microfilm Details

Reel No. B 310/31

Date of Filming 05-07-1972

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 30-07-2003