B 310-3 Kumārasambhavabhāṣya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 310/3
Title: Kumārasambhavabhāṣya
Dimensions: 25 x 10.5 cm x 46 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/699
Remarks: by Janārdana


Reel No. B 310-3

Title Kumārasambhavabhāṣya

Remarks commentary on the Kumārasambhava

Author Janārdana

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, slightly damaged

Size 25.0 x 10.5 cm

Binding Hole

Folios 46

Lines per Folio 10-12

Foliation figures in the lower right margin of the verso

Place of Deposite NAK

Accession No. 4-699


Manuscript Features

Available folios: 1-2, 52-78, 91, 99-114.

Excerpts

Beginning

gaṇeśāya namaḥ ||

iha prekṣyā(!)pūrvakāriṇāṃ mahākavīnāṃ kāvyārambhe yathaivābhiṣṭa(!)devatāsaṃstavanam abhyuda⁅yāni(!)⁆nidānaṃ | tathaivotkṛṣṭavastuguṇasaṃkīrttanaṃ apity(!) adhikṛtyāha |

asty uttarasyām ityādi || uttarasyāṃ diśi kauberyāṃ kakubhi nagādhirājo sti || parvatādhirājo vidyate | na gacchaṃtīti nagāḥ parvatāḥ teṣāṃ adhiko rājā nagādhirājaḥ | athavā nageṣu parvateṣu adhirājate asau nagādhirājaḥ | rājāhaḥsakhibhyaṣ ṭac<ref name="ftn1">Pāṇ. 5.4.91</ref> iti ṭacpratyayaḥ kiṃ nāma himālayo nāma | himaśabdo 'tra saṃjñādyotako vyayaṃ padaṃ | himasya ālayo himālayaḥ | nanu yo himasya ālaye(!) tasya kiṃ varṇanaṃ || ata āha || kiṃviśiṣṭo nagādhirājaḥ devatātmā<ref name="ftn2">interlinear addition: devatātmā adhiṣṭhātā yasya sa</ref> | devatāsvarūpī ātmā yasya saḥ devatātmā | himālayo pi deva eva kathyate || nanu dṛṣanmayāḥ parvatāḥ kathaṃ devatātmāno bhavaṃti | satyaṃ | parvatānāṃ dve rūpe | ekaṃ sthāvaraṃ aparaṃ jaṃgamaṃ | yat sthāvaraṃ tat pāṣaṇa(!)mayaṃ | yaj jaṃgamaṃ tad devatāmayaṃ | jaṃgamarūpeṇa devatānāṃ madhye labdhayajñaphalavibhāgatvāt | ato devatātvaṃ ghaṭate | tathā coktaṃ | yajñāṃgayonitvam avekṣya yasya iti vacanāt | atha ca harasya saujanatvāt devatātvaṃ ghaṭate | aparaṃ kathaṃbhūto nagādhirājaḥ | sthitaḥ rahitaḥ | ūrdhvaṃdamaḥ | kiṃ kṛtvā | toyanidhī | avagāhya | samudrau abhivyāpya | āloḍya | toyāni nidhiyaṃte(!) yatra asau toyanidhiḥ | toyanidhiś ca toyanidhiś ca tau | toyanidhī || nanu toyanidhayaś catvāraḥ kathyaṃte | teṣāṃ madhye kau | pūrvāparau | prācyapratīcyau || pūrvaś ca aparaś ca pūrvāparau | itthaṃbhūtaḥ san kavīṃdrakapramaṇīṃtā(!) kālidāsena abhinavakāvyaprāra⁅ṃ⁆bhaḥ yathaivābhiṣṭa(!)devatāsaṃsmaraṇam abhyudayanidānaṃ tathai(!) kṛṣṭaṃ mahimna śrīhimālayasyaiva varṇanaṃ | kaviḥ prāk prāṇaiṣīt || athavā kavisamaye namaskārās(!) trividhaḥ kathito sti || mānaso vācakaḥ kāyakaś ceti atisidhidaḥ(!) | raghukāvye vāgarthāv ivetyādinā vācakaḥ | aparaṃ naiṣadhādau | ihāpi graṃthe sidhi(!)darśanatvāt mānaso 'numeyaḥ | atra pratyakṣānumānāgameṣu | anumānasyāpi prāmāṇyam uktam asti | asty uttarasyām iti || ka iva || utprekṣate | pṛthivyāḥ mānadaṃḍa iva | pramāṇavaṃśam iva mitir mānaṃ mānārtho daṃḍaḥ || yāvanmātrā pṛthivī tāvanmātro himavān | yāvanmātro himavān tāvanmātrā pṛthivī || (fol. 1v1-2r6)

<references/>


«Sub-Colophon»

iti śrīkālidāsakṛtau bhavye kumārasaṃbhave janārddanakṛte bhāṣye sargo yaṃ paṃcamo 'gamat || || ❁ || || cha || cha cha || (fol. 74v3-4)


End

tatra kautukāgāre īśo maheśvaraḥ gaurīṃ pārvatīṃ pramathamukhavikāraiḥ gūḍhaṃ guptaṃ hāsayām āsa || kiṃbhūtāṃ | gaurīṃ | navapariṇayalajjābhūṣaṇāṃ | navapariṇītasya lajjā saiva bhūṣaṇaṃ yasyāḥ sā | tāṃ | kiṃ kurvatīṃ | vadanam apaharaṃtīṃ || anyathākurvatīṃ || kiṃbhūtaṃ vadanaṃ | tatkṛtotkṣepaṃ | tena maheśvareṇa kṛtaḥ utkṣepaḥ udaṃcanaṃ yasya tat | kiṃbhūtāṃ gaurīṃ || śayanasakhībhyo pi mahatā kaṣṭena dattavācaṃ | śayanaṃ sahaśāyinībhyo pi kathaṃ cin mahatā kaṣṭena dattā vāk yayā sā tāṃ || lajjayā nijasakhīnām apy uttaraṃ na prayacchati | kṛto va(!) gaṇavadanavikāraiḥ gūdham ema(?)prāyaḥ vismayeneti bhāvaḥ 95 || cha || ❁ || (fol. 115v4-11)


Colophon

iti +kumārasaṃbhave mahākā⟪kye⟫kvye kālidāsakṛtau gaurīvivāhakṛti samāptaḥ || ❁ || (fol. 115r11-12)

Microfilm Details

Reel No. B 310/3

Date of Filming 04-07-1972

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 05-09-2008


<references/>