B 310-6 Amaruśataka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 310/6
Title: Amaruśataka
Dimensions: 25.7 x 8.8 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3331
Remarks:


Reel No. B 310-6

Title Amaruśataka

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.7 x 8.5 cm

Binding Hole

Folios 15

Lines per Folio 7

Foliation figures in the upper left and lower right margins; short title ama śa in the left

Place of Deposite NAK

Accession No. 5-3331

Manuscript Features

There are numerous corrections in the text and in the margins, possibly made already by the first hand. Still the text in the manuscript remains awfully corrupt.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || śrīsarasvatyai namaḥ ||

jyākṛṣṭibaddhakhaṭa⟪......⟫<ref name="ftn1">At this place about one line of text has been deleted.</ref>kā⟪mukhe⟫mukhapāṇipṛṣṭha-
preṃkhannakh⟪ī⟫ā(!)śucayasaṃvalito ṃṛḍānyāḥ ||
tvāṃ pātu maṃjaritapallavakarṇapūra-
lobha⟪..⟫(bhra)mad(bhra)maravibhramabhṛtkaṭākṣaḥ || 1 ||

kṣipto hastāvalagnaḥ prasabham abhihato py ādadāno ṃsukāntaṃ
gṛhṇan keśeṣv apāstaś caraṇani[[pa]]tito nekṣitaṃ saṃbhrameṇa ||
āliṃgan yo vadhūtas tripurayuvatibhiḥ sāśrunetrotpalābhiḥ
kāmīvārdrāparādhaḥ sa dahatu duritaṃ śāṃbha.o vaḥ śarāgniḥ || 2 ||

ālolām alakāvalī vilulitāṃ bibhraccalatkuṃḍalaṃ
kiṃ cin mṛṣṭaviśeṣakaṃ tanutaraiḥ svedāṃbhasāṃ <ref name="ftn2">Addition in the lower margin: jālakai pāṭḥa</ref>śīkaraiḥ
tan(vyā) yat suratāṃtatāṃtanayanaṃ vaktraṃ rativyatyaye
tat tvāṃ ⟪..⟫[[pā]]tu cirāya kiṃ hariharabrahmādibhir daivataiḥ 3

saṃdaṣṭādharapa(lla)vā sacakitaṃ hastāgram ādhunvatī
mām āmuṃca śa(ṭhe)ti kopavacanair ānartitabhrūlatā ||
sītkārāṃcitalocanā sapulakaṃ yaiś cuṃbitā māninī
prāptaṃ tair amṛtaṃ śramāya ma[[thi]]⟪..⟫to mūḍhaiḥ suraiḥ sāgaraḥ || 4 || (fol. 1v1-2r2)


End

caraṇapatanaṃ sāsrālāpāṃ manoharacāṭavaḥ
kṛśataratano(!) gāḍhāśleṣo haṭhat(!) paricuṃbanam
iti bahuphalo nānāraṃbhas tathāpi ca notsahe
hṛdayadayitaḥ kāntaḥ kāmaṃ kim atra karomy aham 96

kānte talpam upāgate vigatālita(!) nīvi(!) śvayaṃ(?) tatkṣyaṇād(!)
vāsaś ca śletha(!)mekhalā guṇadhṛtaṃ kiṃ cin nitaṃbe sthitam
etāvat sakhi ve(ṣā)(?)haraṇavaśā tasyāṃgasaṃghe punaḥ
ka(!) sau kāsmi rataṃ nu kiṃ katham iti svalpā me na smṛtiḥ 97

niśvāsā vadanaṃ dahanti hṛdayaṃ nirmūla sulmute(!)
nidrā naiti(!) na dṛśyate priyamukhaṃ naktaṃ dinaṃ (ru)dyate
(jaṃ)gaṃ(!) śoṣas(!) upaiti pādapatita śreyāṃs tathopekṣitaḥ
svakhyaḥ(!) kiṃ guṇam ākalayya dayite mānaṃ vayaṃ kāritā(!) 98

priyakṛtapaṭasteyat(!)krīḍāvana(!)vihulā(!)
kim api karuṇālāyā(!) tanvīs(!) udvīkṣya sasaṃbhramam
api vigalite skaṃdhāvāre gate suratāhave
tribhuvanamahādhanvī yasyāṃ nyavattata(!) manmathaḥ 100

kṣālaktakana(!) navakomalapallavena
yadina(!) nūpuravatā madalālasena
yas tāḍyate dayitayā praṇayāparādhāt
svāṃgīkṛto bhagavatā makara(dhva)jena 101 (fol. 14v3-15r4)


Colophon

iti śrīśaṃkarācāryavilacitaṃ amaruśakaṃ(!) saṃpūrṇaṃ śubhamḥ(!) || (fol. 15r4-5)

Microfilm Details

Reel No. B 310/6

Date of Filming 05-07-1972

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 22-09-2008


<references/>