B 310-7 Amaruśatakadīpikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 310/7
Title: Amaruśatakadīpikā
Dimensions: 26.3 x 11 cm x 55 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/699
Remarks:

Reel No. B 310-7

Title Amaruśataka

Remarks with Śṛṅgāradīpikā of Vemabhūpāla

Author Amaru

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.3 x 11.0 cm

Binding Hole

Folios 55

Lines per Folio 10

Foliation figures in the upper left and lower right margins; syllables a°ṭī° in the left and rāmā in the right

Place of Deposite NAK

Accession No. 4-699

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ | śrīsarasvatyai namaḥ |

jyākṛṣṭibaddhakhaṭakāmukhapāṇipṛṣṭha-
preṃkhannakhāṃśucapasaṃvalito mṛ⟪..⟫[[ḍā]]nyās
tvāṃ pātu maṃjaritapallavakarṇapūra-
lobhabhramadbhramaravibhramabhṛtkaṭākṣaḥ || 1 ||

jyākṛṣṭeti | mṛḍānyāḥ durgāyāḥ kaṭākṣaḥ apāṃgadarśanaṃ tvāṃ pātv iti saṃbaṃdhaḥ | kīdṛśaḥ | kaṭākṣaḥ | jyākṛṣṭaiḥ baddhaḥ khaṭakāmukhapāṇiḥ | khaṭakāmukho nāma dhanurākarṣaṇahastaviśeṣaḥ | tathoktaṃ || tarjanīmadhyamāmadhye preṃkho ṃguṣṭhena pīḍyate || yasminn anāmikāyogāt sahastaḥ khaṭakāmukhaḥ | tasya pṛṣṭhe paścādbhārge(!) preṃkhaṃtaḥ calaṃtaḥ | nakhānām aṃśavo nakhāṃśavaḥ | teṣāṃ ca yaḥ samūhaḥ | tena saṃvalitaḥ | miśritaḥ | punaḥ kīdṛśaḥ | maṃjaritaḥ saṃjātar(!)majarīkaḥ(!) | tad asya saṃjātam iti itacpratyayaḥ | maṃjaritaś cāsau pallavaś ca sa eva karṇapūraḥ | karṇāvataṃsaḥ | tatra lobhena spṛhayā saṃcaran bhramaraḥ ṣaṭpadaḥ | tasya līlāṃ bibhat(!) iti vibhramabhṛt | atra upamālaṃkāraḥ | nakhāṃśucayamaṃjaryoḥ pāṇipallavayoḥ kaṭākṣabhramarayoś ca sādaśya(!)pratīter vidyamānatvāt || tathoktaṃ || yathā kathaṃ cit sādṛśyaṃ yatrodbhūtaṃ pratīyate | upamānāma seti | atra kaviḥ śṛṃgārarasātmakaṃ kāvyaṃ praribhamāṇaḥ(!) | ādau vīrasābhivyaṃjikāṃ devyāḥ dhanurākarṣaṇakriyāṃ kimartham uktavān iti nāśaṃkanīyaḥ(!) | yataḥ śṛṃgārarasātmikāyā eva vaśyamukhīsaṃjñāyā devyā dhyānaṃ vivakṣitavān | yathoktaṃ tripurāsārasiṃdhau | saṃdhāya sumanobāṇaṃ varṣatīm aikṣavaṃ dhanuḥ | jagajjaitrāṃ(!) japāraktāṃ devīṃ vaśyamukhīṃ bhaje || 1 ||

kṣipto hastāvalagnaḥ prasabham abhihato py ādadhāno ṃśukāṃtaṃ
gṛhṇan keśeṣv apāstaś caraṇanipatito nekṣitaḥ saṃbhrameṇa |
āliṃganyo vadhūtas tripurayuvatibhiḥ sāśrunetrotpalābhiḥ
kāmīvārdrāparādhaḥ sa dahatu duritaṃ śāṃbhavo vaḥ śarāgniḥ || 1 || (fol. 1v1-2r3)

End

anna(!) skaṃdhāvāraśabdena srakcaṃdanādiprasādhanahāra­mekhalādyābharaṇa­lālī(!)vilāsa­vibhramādi­ceṣṭā­svarūpodipana(!) sāmagrī kathyate vigalita ity anena suratāṃte lakṣmamāṇa(!)sāmagrī jñaupi'yaṃ(!) kathyate nyavarteta(!) manmatha ity anena punaḥ suratāraṃbho gamyate || yathā loke puruṣaḥ parān nirjitya galitasannāhaḥ prayāta(!) | sa na paścāt parer(!) abhībhūtānā (!) svakīyānā(!) pra(!) sacāribhāvaḥ(!) | nāyikā svīyā madhyā svīdhīna(!) (pa)tikā ca | nāyako nukūlaḥ | saṃbhogaśṛṃgāraḥ ceṣṭākṛtasahāsyaṃ śṛṃgāri narma | hetur alaṃkāraḥ || 100 ||

sālaktakena navakomalapatnavena(!)
pādena nūpuravatā madalālasena ||
yas tāḍyate dayitayā praṇayāparādhāt
so ṃgīkato(!) bhagavatā makaradhvujena(!) || 101 ||

kaver vākyaṃ || sālakteti || sālaktakena navakomalapallavena pādena nūpuravatā madalālasena yas tāḍyate dayitayā praṇayāparādhāt so gīkṛto(!) bhagavatā makā(dda)(!)dhvajena || spaṣṭo yaḥ(!) || atra dayitayā pādena tāḍito pi bhagavatā makarasvajena(!) aṃgīkṛta ity anena nānāvidhair upacārair upalālita(!) kim ucyete(!) sa samartha sūcitaḥ || etāvatā kāmapuruṣārthasya upadeśatvaṃm(!) uktaṃ bhavati || 101 || (fol. 54v7-55r6)

Colophon

iti vīranāyakasakalavidyāviśārada pedakomaṭivemabhūpālaviracitā śṛṃgāradīpikā nāma amarudīpikā samāptā || || cha || || (fol. 55r7-8)

Microfilm Details

Reel No. B 310/07

Date of Filming 05-07-1972

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 24-09-2008


<references/>