B 310-8 Amaruśataka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 310/8
Title: Amaruśataka
Dimensions: 26.4 x 10.1 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/2510
Remarks:


Reel No. B 310-8

Title Amaruśataka

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.4 x 10.1 cm

Binding Hole

Folios 13

Lines per Folio 7

Foliation figures in the upper left margin; abbreviation a śa in the left, the word rāma in the right

Place of Deposite NAK

Accession No. 4-2510

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || amaruśatakaṃ ||

jyākṛṣṭibaddhakhaṭakāmukhapāṇipṛṣṭha-
prekhan(!)nakhāṃśucayasaṃvalito 'mbikāyāḥ
tvāṃ pātu mañjaritapallavakarṇapūra-
lobhabhramadbhramaravibhramabhṛtkaṭākṣaḥ 1

kṣipto hastāvalagnaḥ prasabham abhihato 'py ādadāno 'ṃśukāntaṃ
gṛhṇan keśeṣv apāstaś caraṇanipatito nekṣitaḥ saṃbhrameṇa |
āliṅgan yo 'vadhūtas tripurayuvatibhiḥ sāśrunetrotpalābhiḥ
kāmīvārdrāparādhaḥ sa dahatu duritaṃ śāmbhavo vaḥ śarāgniḥ || 2 ||

ālolām alakāvalīṃ vilulitāṃ bibhraccalatkuṇḍalaṃ
kiñcinmṛṣṭaviśeṣakaṃ tanutaraiḥ svedāmbhasaḥ śīkaraiḥ ||
tanvyā yat suratāntatāntanayanaṃ vaktaṃ(!) rativyatyaye |
tat tvāṃ pātu cirāya kiṃ hariharabrahmādibhir devataiḥ || 3 ||

alasavalitaiḥ premārdrārdrair muhur mukulīkṛtaiḥ
kṣaṇam abhimukhair lajjālolair nimeṣaparāṅmukhaiḥ |
hṛdayanihitaṃ bhāvākūtaṃ vasadbhir ivekṣaṇaiḥ
kathaya sukṛtī ko yaṃ mugdhe tvayādya vilokyate || 4 || (fol. 1v1-2r1)


End

capalahṛdaye kiṃ svātantryāt tathā gṛham āgataḥ
caraṇapatitaḥ premārdrārdraḥ priyaḥ samupekṣitaḥ |
tad idam adhunā yāvajjīvaṃ nirastasukhodayā
ruditaśaraṇā durjātīnāṃ sahasva ruṣāṃ phalaṃ || 96 ||

rātrau vāribharālasāmbudaravodvignena jātāśruṇā
pānthenātmamanojaduḥkhapiśunaṃ gītaṃ tathotkaṇṭhayā |
āstāṃ jīvitahāriṇaḥ pravasanālāpasya saṃkīrtanaṃ
mānasyāpi jalāñjaliḥ sarabhasaṃ lokena datto yathā 97 ||

hāro jalārdravasanaṃ nalinīdalāni
prāleyaśīkaramucas tuhināṃśubhāsaḥ ||
yasyendhanāni sarasāni ca candanāni
nirvāṇam eṣyati kathaṃ sa manobhavāgniḥ || 98 ||

tanvī śarattripathagā puline kapolau(!)
lole dṛśau ruciracañcalakhañjarīṭau
tadbandhanāya sacirārpitasubhrucāpa-
cāṇḍālapāśayugalāv iva śūnyakarṇau || 99 ||

hāro yaṃ hariṇākṣīṇāṃ luṭhati stanamaṇḍale |
muktānām apy avastheyaṃ ke vayaṃ smarakiṅkarāḥ || 100 || (fol. 13r7-13v3)


Colophon

ity amaruśatakaṃ paripūrṇaṃ || || śubham || || (fol. 13v4)

Microfilm Details

Reel No. B 310/08

Date of Filming 05-07-1972

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 24-09-2008