B 310-9 Amaruśataka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 310/9
Title: Amaruśataka
Dimensions: 25.3 x 10.8 cm x 42 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/698
Remarks:


Reel No. B 310-9

Title Amaruśataka

Remarks with commentary Śṛṅgāradīpikā by Vemabhūpāla

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, slightly damaged

Size 25.3 x 10.8 cm

Binding Hole

Folios 42

Lines per Folio 12-14

Foliation figures in the outermost lower right corner of the verso, syllables a°ru°śa° in the left and rāmaḥ in the right margins

Place of Deposite NAK

Accession No. 4-698

Manuscript Features

The foliation has obviously been made later, after some folios had already been lost. It is also faulty in itself, as some folios have been skipped in numbering.

Folios 2, 4, 11 and 30 are missing. (These numbers follow the foliation in the manuscript.)

The last folio is damaged.

Excerpts

Beginning

jyākṛṣṭibaddhabhaṭakāmukhapāṇipṛṣṭha-
preṃkhannakhāṃśucayasaṃvalito mṛḍāṇyāḥ
tvāṃ pātu maṃjaritapallavakarṇapūra-
lobhabhramadbhūmara(!)vibhramabhṛtkaṭākṣaḥ 1 (fol. 1v6-7)

|| śrīgaṇeśāya namaḥ ||

surāsuraśiroratnamarīcikhacitāṃghraye
vighnāṃdhakārasūryāya gaṇādhipataye namaḥ 1

mṛḍānyāḥ durgāyāḥ kaṭākṣas tvāṃ pātu iti saṃbaṃdhaḥ kīdṛśaḥ kaṭākṣaḥ jyākṛṣṭibaddhakhaṭakāmukhapāṭi(!)pṛṣṭhaprekhan(!)nakhāṃ(!)cayasaṃvalitaḥ jyākṛṣṭyā baddhaḥ khaṭakāmukhapāṇiḥ ka khaṭakāmukho nāma dhanurākarṣaṇahastaviśeṣaḥ tarjanīmadhyamāyogāt puṃkho guṣṭhena(!) pīḍyate yasminn anāmikāyogād vijñeyaḥ khaṭakāmukhaḥ sa cāsau pāṇis tatpṛṣṭhabhāge preṃkhaṃtaś calaṃtaḥ nakhānām aṃśavaḥ teṣāṃ cayaḥ samūhaḥ tena saṃvalitaḥ miśraḥ punaḥ kīdṛśaḥ maṃjaritapallavakarṇapūralobhabhramaravibhramabhṛt maṃjaritaḥ jātamaṃjarīkaḥ tad asya saṃjātaṃ tārakādibhya itajīti<ref name="ftn1">Pāṇ. 5.2.36</ref> itac pratyayaḥ maṃjaritaś cāsau pallavaś ca sa eva karṇapū⟪rṇaḥ⟫raḥ karṇāvataṃsaḥ tatra lobhena sādṛ(śya)pratīter vidyamānatvāt yathā kathaṃ cit sādṛśyaṃ yatrodbhūtaṃ pratīyate upamānopamety uktatvāt atra kaviḥ śṛṃgārasa(!)sātmakaṃ kāvyaṃ prāraṃbhamāṇaḥ ādau vīrarasābhivyaṃjakāṃ devyā dhanurākarṣaṇakriyāṃ kim artham uktavān iti vāśaṃkanīyaṃ yataḥ śṛṃgārarasātmikāyā e(!) paśya(!)mukhīsaṃjñāyā devyā dhyānaṃ vivakṣitatvāt uktaṃ ca tripurasārasiddhāṃte saṃdhāya sumanobāṇaṃ karṣaṃtīm aikṣavaṃ dhanuḥ jagajjaitrīṃ japāraktāṃ devīṃ vaśyamukhīṃ bhajed iti (fol. 1v1-5, 8-13)

saṃdṛṣṭādhareti māninī ramaṇīyaiś cuṃbitā tair amṛtaṃ prāptaṃ sāgaro mūḍhaiḥ suraiḥ śramāya mathita iti saṃbaṃdhaḥ kīdṛśī māninī saṃdaṣṭādharapallavā satī sacakitaṃ bhayasaṃbhramasahitaṃ cakitaṃ bhayasaṃbhrama ity uktatvāt hastāgram ādhunī(!) vikṣipaṃtī (fol. 3r1-3)

<references/>


End

priyakṛtapaṭasteyakrīḍāvilaṃbanavihvalāṃ
kim api karuṇālāpaṃ tinvīm(!) udīkṣya sasaṃbhramaṃ
api vigalite skaṃdhāvāro(!) gate suratāhave
tribhuvanamahādhanvī yasyāṃ nyavartata manmathaḥ || 100 || (fol. 42r7-8)

kaver vākyaṃ priyakṛtapaṭeti priyakṛtapaṭasteyakrīḍāvilaṃbanavihvalāṃ - priyeṇa kṛtā priyakṛtā saiva paṭasteyaḥ krīḍā paṭasya vastrasya steyaṃ cauryaṃ tad eva krīḍā vinodasyāvalaṃbanaṃ kālakṣepaṃ tena vihvalāṃ vyākulatāṃ kim api karuṇālāpāṃ anirvācyadīnabhāṣitāṃ tanvīṃ kāṃtāṃ udvīkṣya avagamya tribhuvanamahādhanvī trailokyaikavīraḥ manmathaḥ kāmaḥ suratāhave saṃbhogasaṃgare(!) gate nivṛtte sati skaṃdhāvāre śibireḥ(!) galite cyute saty api sasraṃbhramaṃ(!) samatvaraṃ yathā bhavati tathā nyavarttata niyukto bhūt sthāne yuktam iti saṃbaṃdhaḥ atra kaṭaka(!)steyī krīḍāsaṃbhogāvasānakṛteti veditavyā gate suratāhavety uktatvāt suratasya āhavaḥ suratāhavaḥ suratasya āharatva(!)nirūpaṇaṃ tatra parasparopadiśya(!)vidyamānatvāt atra skaṃdhāvāraśabdena srakcaṃdanādiprasādhanāhāramekhalāmadhyābhara+++ vilāsavibhramādiceṣṭāsvarūpā uddīpanasāmagrī kathyate vigalita ity anena ratāṃte vakṣyamā+++++++++++ varttata manmatha ity anena suratāṃ(!)raṃbho gamyate yathā śūraḥ puruṣaḥ parān nirjit(!) paścāt parair +++++++++++++++ tatpraśamyanāya(!) punaḥ pravartate tadvad ayam apīty abhiprāyaḥ atra vrīḍā nāma saṃcārī bhā +++++++++++++++ patikā ca nāyako nukūlaḥ saṃbhogaśṛṃgāraḥ ceṣṭākṛtaṃ sahāsyaṃ śṛṃgāra narma hetur alaṃkāraḥ

rabhasakarave(!) prādbhraṣṭa(!)varṇādidoṣo <ref name="ftn2">pāda a is unmetrical</ref>
yad iha bhavatu vācā pustake hastadoṣāt ||
sakalaguṇavihīnaḥ sadguṇagrāhyakāmaḥ
karakṛtam aparārdha(!) kṣaṃtum arhanti santaḥ || 1 || (fol. 42r1-42v3)

<references/>


Colophon

iti śaṃkarācāryaviracitaṃ amarūkaśatakaṃ saṃpūrṇaṃ samāptaṃ śubhaṃ bhavatu kalyāṇam astu || (fol. 42r8-9)

Microfilm Details

Reel No. B 310/9

Date of Filming 05-07-1972

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 26-09-2008