B 311-11 Subodhaṭīkā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 311/11
Title: Subodhaṭīkā (Kirātārjunīyaṭīkā)
Dimensions: 25.4 x 11.2 cm x 30 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1477
Remarks:


Inventory No. B 311 - 11

Title Subodhaṭīkā (Kirātārjunīyaṭīkā)

Author Ḍallana / Ḍalaṇa (+ Bhāravi)

Subject kāvya (commentary)

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete (MS starts in the middle of the commentary on Kirāta 9.78 and ends with 11.4), in a good condition

Size 25,4 x 11,2

Binding Hole(s) no binding holes

Folios 30 (219 - 249)

Lines per Folio 9

Foliation in the centre and in the lower corner of the right hand margin, verso

Place of Deposit NAK (National Archives, Kathmandu)

Accession No. 1 - 1477

Manuscript Features

Excerpts

Beginning

nānāṃ strīṇāṃ hṛdayaṃ avalalambe dhārayati sma kiṃbhūtā īṣṭā ākāṃkṣitā sakhī sahacarīva sāpi samāśvasanaṃ karoti kīdṛśaṃ hṛdayaṃ virahavidhuraṃ viyogād vyākulaṃ kadā aṃgalāge(!) vandanāṃgarāge nakharekhālakṣatāṃ(!) nakhakṣatasya cihnatāṃ gatavati sati suratasaṃyogād aṃrāgakṣayaḥ(!) aṃganānāṃ kiṃbhūtānāṃ samadadayītapītātāmrabimbādharanāṃ(!) samadena madasahitena dayitena pītaṃ cumbitaṃ ātāmram īṣallohitaṃ bimbaphalasahitam oṣṭaṃ yāsāṃ tāsāṃ || 76 ||
|| || ❖ || ||
iti navama(!) sarggaḥ || 9 || || ○ ||

atheti ||
tā(!) striyaḥ surapatisunuvilobhanāyā arjjuna⟪vi⟫[[pra]]lobhanāya jagmur ggatāḥ kiṃ kṛtvā vasatiṃ vā⟪+⟫sasthānaṃ abhivihāya tyaktvā kiṃbhūtās tāḥ ramyahāvāḥ ramanīyaḥ śṛṃgāraceṣṭāviśeṣaḥ parimalajāṃ vimarddajanitasaurabhālakṣmīṃ śobhāṃ avāpya prāpya avayavadīpitamaṇḍanaśriyaḥ avayavaiḥ karacaranādibhiḥ dīpitāmaṇḍanasya śrīḥ śobhā yābhis tāḥ iti vihāyety pāṭhāntaraṃ ity agre vakṣyamānaprakāreṇa ramyahāvā iti || 1 || (219r1 - 219v6)


End

jaṭeti ||
kiṃbhūto muniḥ nirdṛṣṭaḥ jatānāṃ saṃhatyā samūhena lakṣitaḥ saṃhatyā kiṃbhūtayā sitaiḥ śvetaiḥ keśaiḥ kīrṇṇayā vyāptayā ka iva avasānam iva yathā divasasya paryyantaḥ indukaraiś candrakiraṇaiḥ pṛktayā saṃbaddhayā bhavati tathety arthaḥ || 3 ||

viśadeti || kiṃbhūto munir ddadṛśe viśadabhrūyugacchannavalin(!)āpāṃgaṃ(!) locanaiḥ śvetabhrūga(!)cchānnavalin(!)āpāṃgalocane yasya saḥ bhavalinādi(!) jarasā saṃkucitasāṃsaṃ(!) valiḥ so asyāstīti iti ka iva agādhajalāśaya iva sa kiṃbhūtaḥ prāleyāvatatimlānapalāśābjaḥ praleyasya himasaṃghaṭer vratatyāvistareṇa(!) mlānāni palāśāni patrāṇi yasya evaṃbhūta⟪ḥ⟫m abjaṃ padmaṃ yatra hrade saḥ atra kamalatulyalocane prāleyāvatatir iva vali(r) hrada iva || || 4 || || munigāmbhīryyāt || || ❖ || || (248v6 - 249v1)

Colophon

Subcolophon(s)

iti navama(!) sarggaḥ || 9 || (219r8)

iti daśamaḥ sarggaḥ || 10 || (248r1)

Microfilm Details

Reel No. B 311 - 11

Date of Filming 5.7.1972

Exposures 36

Used Copy Berlin

Type of Film positive

Catalogued by AK

Date 16:39, 4 January 2012 (UTC)

Bibliography