B 311-3 Māghakāvya

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: B 311/3
Title: Māghakāvya
Dimensions: 27.8 x 8.4 cm x 19 folios
Material: paper?
Condition:
Scripts: Newari; none
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/406
Remarks: In the older version of this title-list under this reel No. there was said to be a Kumārasambhava manuscript. AM


Reel No. B 311/3

Inventory No. 36870

Title Māghakāvya

Remarks Śiśupālavadha

Author Māgha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 27.8 x 8.4 cm

Binding Hole

Folios 19

Lines per Folio 5

Foliation numerals in the verso side

Date of Copying ŚS 788

Place of Deposit NAK

Accession No. 1/406

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śivāya ||

śrīyaḥ patiḥ śrīmati śāsituṃ jagat jāgan nivāso vasudeva sadmani |
vasan dadarśāvataraktam ambarād vireṇyagarbhād gabhuvaṃ muni hariḥ || 1 ||

gataṃ tirathvī namanurusārathe prasiddhamūrdhvajvalanaṃ havirbhujaḥ |
patatyadhodhāma visārisarvvataḥ kim etad ity ākulam īkṣitaṃ janaiḥ || 2 || (fol. 1vr1–3)

End

athoccakai storaṇasaṅgabhaṅga bhayāvanamrīkṛtakenanāni ||
kriyāphalānī vamunītibhājaṃ saunyānisomān nayaman naṃyustaṃ||
śyāmoruśaivyāraṇadānatoyair ālilitāḥ kāñcanabhūparāgāḥ ||
ānimisaggaiḥ śtikaṇṭhayakṣa kṣodambūtaścukṣudivair athodyaiḥ || (fol. 19v4–5)

Colophon

iti śiśupālabadhe mahākāvye mantro nāma dvitīyaḥ sarggaḥ || 2 || (fol. 17r5)

Microfilm Details

Reel No. B 311/3

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 25-09-2003