B 313-12 Caurapañcāśikā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 313/12
Title: Caurapañcāśikā
Dimensions: 13.3 x 9.5 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3162
Remarks:


Reel No. B 313-12 Inventory No. 9805

Title Caurapañcāśikā, Caurapaṃcāśikāṭīkā

Author Vilhaṇa, ?

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 9.5 cm

Folios 16

Lines per Folio 13–14

Foliation figures in th upper left-hand margin under thae word rāma and in the lower right-hand margin under the word kṛṣṇa on the verso

Scribe Govindavyāsa

Date of Copying SAM1787

Place of Copying Paṭṭaṇagāma

Place of Deposit NAK

Accession No. 5/3162

Manuscript Features

The commentary has been written above and below of the basic text.

śrīvyāsakulamukuṭamaṇivyāsavi///ṇāṃ suta (!) sarvamānyavyāsagoviṃdasyedam | saṃvat 1787 mitī āṣāḍhaśuddhacaturdaśyāṃ guruvāsare lekhane prāraṃbhaḥ kṛtaḥ || paṭṭaṇagrāme viṭhojīpaṃtānāṃ gehe śubham astu || ❁

|| caurapaṃcāśikā samāptā ||

|| vyāsagoviṃdena likhitā ||

|| śrīrāmāya namaḥ || ❁ ❁ ||

Excerpts

«Beginning of the root text:»

|| adyāpi tāṃ kanakacaṃpakadāmagaurīṃ

phullāraviṃdavadanāṃ tanuromarājīṃ ||

suptotthitāṃ madanavihvalasāla(6)||sāṃgīṃ

vidyāṃ pramādagalitām iva ciṃtayāmi || 1  || (fol. 1v5–6)

«Beginning of the commentary:»

śrīrāmāya namaḥ || ciṃtayāmi || kāṃ tāṃ rājaputrīṃ || tacchabda (!) pūrvavastuparāmarśe || kva adyāpi maraṇasamaye pi || iti yojyaṃ || (2) punaḥ kiṃbhūtāṃ tāṃ [[||]] suptotthitāṃ || rātrijāgaraṇaṃ (!) | ciraṃ supti (!) utthitā (!) || ata e‥ ⁅ma⁆danavihvalasālasāṃgīṃ || madanena vihva(3)laṃ alasaṃ aṃgaṃ yasyāḥ || punaḥ kiṃviśiṣṭāṃ [[||]] kanakacaṃpakadāmagaurīṃ || etena lāvaṇyagātrasyoktaṃ bhavati || varṇotkarṣaś ca || (4) punaḥ kiṃbhūtāṃ || phullāraviṃdavadanāṃ || vikasitapadmasadṛśamukhīṃ || punaḥ kathaṃbhūtāṃ [[||]] tanuromarājīṃ || yathā a[[tyu]]ccakuca(8)śailoparibhramaṇakrameṇa dṛṣṭamayūrapadāṃkanakhakṣatasahasoe (!) saṃtrāsabhujagīstanadvaya(saṃtraya)ratthyā pratyaṃgaṃ gaṃbhī(9)ravivarāśayāt sūkṣmatām upagamya nābhivivarapraviṣṭetyāśaṃkyate || /// rājīm iva ciṃtayāmi || tāṃ vidyām iva | kiṃbhūtāṃ vidyā(10)pramādagalitāṃ [[||]] avadhānavismṛtā ity uktāgrimotkaṃṭham āvha || 1 || (fol1v1–10)

«End of the basic text:»

|| adyāpi nojjhati haraḥ kila kālakūṭaṃ

kūrmo bibhartti dharaṇīṃ || (5) || khalu pṛṣṭhabhāge ||

aṃbhonidhir vahati duḥsahavāḍavāgnim

aṃgī||(6)||kṛtaṃ sukṛtinaḥ paripālayaṃti ||   

|| 50 ||  ❁  || śrīrāmāya namaḥ || ❁ || (fol. 16r4–6)

«End of the commentary:»

adyāpi nojjhati || saṃtyajati || ko haraḥ || kiṃ kālakūṭaṃ || ugraviṣam || iti yojanā || kileti prasiddham || tathiva bibhartti || dadhāti || (2) kaḥ || kūrmmaḥ || kūrmarūpī śrīkṛṣṇaḥ || kāṃ || dharaṇīm || kena || pṛṣṭhena || vārāharūpeṇa (!) || khalu niścayena  || tathaiva ||  aṃbhonidhiḥ ||  samudraḥ || (3) duḥsahaḥ || sahitum aśakyaḥ || vāḍa[[vā]]gniḥ || vaḍavānalaḥ ||  vahati || sukṛtinaḥ || puṇyavaṃtaḥ || aṃgīkṛtaṃ || vastv ity adhyāhāraḥ || paripā(7)layṃti ||   || 50 || ❁ || (fol. 16r2–7)

«Colophon of the root text:»

iti śrīvilhaṇakaviviracitā caurapaṃcāśikā samāptā ||   ||   || ❁  ||  ❁  ||  ❁  ||  ❁  ||  ❁  || (fol. 16r7)

«Colophon of the commentary:»

saṃvat 1787 raudranāmasaṃvatsare śrāvaṇakṛṣṇa-aṣṭamyāṃ bhṛguvāsare taddine vyāsavi(ṣṇ)ācāryāṇāṃ putreṇa vyāsagoviṃdena paṭṭa(9)ṇagrāme viṭhojīpaṃtānāṃ gehe caturthaprāsāde †guchī†goviṃdabhaṭṭānāṃ pustakaṃ dṛṣṭvā likhitam || idaṃ pustakaṃ ||  ❁  || śrī (!) || (16r8–9)

Microfilm Details

Reel No. A 313/12

Date of Filming 06-07-1972

Exposures 19

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 03-03-2006

Bibliography