B 315-12 Tattvakaumudī on the Śiśupālavadha

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: B 315/12
Title: [Śiśupālavadha]
Dimensions: 13.8 x 9 cm x 71 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/2096
Remarks: w Tattvakaumudī; A 1055/10


Reel No. B 315-12

Inventory No. 81921

Title Tattvakaumudī

Remarks a commentary on Māgha's Śiśupālavadha

Author

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 24.0 x 9.0 cm

Binding Hole

Folios 71

Lines per Folio 10

Foliation figures on the verso

Place of Deposit NAK

Accession No. 4/2096

Manuscript Features

Excerpts

Beginning

----- /// niveśanaḥ || iti tattvakaumudyāṃ paṃcamaḥ sargaḥ ||    || 〇 || arthadrutāvilaṃvitachandasā ṣaṣṭhaḥ sargaḥ ṣaṭṛtu --- namiha sargārthaḥ || ❖ || ❖ || anva iti || athānaṃtaramṛtunāṃ anena samūhena giribhuvi varvate (!) bhūmau ---- va sadaṃ śvānaṃ avadheghṛtaṃ amuṃ kṛṣṇaṃ niṣevituṃ ridaṃ suraṃtuṃ michuṃ satāṃ sādhūnāṃ vipateraṃ takaraṃ vinākaraṃ kṛśavihitāya yathāsvaṃyaṃ thātavyaṃ taruprasavānāṃ vṛkṣapuṣpaphalānāṃ śrīḥ saṃpattiryyena satakṣā suta ---- prasuatapriya ---- kavalabhūtayā (!) atra ārādhayituṃ jyeṣṭhā (!) yājyaṃ padaṃ śabdaṃ vākye ca vyāvamāyo padeśeyo --- | (fol. 1v1–6)

End

sudṛśaḥ kāminyāḥ stanabhāraḥ kucābhogaṃ priya +++++ kāreṇa himaśītaloʼbhavat kiṃ tasya tanuṃ śarīramāśliṣṭavataḥ abhiṣṭhaṣvajataḥ kiṃ +++++ varttate sarasaḥ priyastavyalīkenāparādhena taptaḥ yadvā sarasaṃ pratyagraṃ yahyalīkaṃ tana +++ kṣmaṇā varttate smarānalena kāmāgnitāpasaḥ (fol. 75r10–75v3)

Sub-colophon

iti tattvakaumudyāṃ paṃcamaḥ sargaḥ || (fol. 1v1)

Microfilm Details

Reel No. B 315/12

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks The same manuscript is microfilmed on A 1055-10.

Catalogued by JU

Date 27-09-2005