B 316-4 Naiṣadhacarita

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 316/4
Title: Naiṣadhacarita
Dimensions: 32 x 12.2 cm x 99 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/1890
Remarks:


Reel No. B 316-4 Inventory No. 45251

Title Naiṣadhacarita

Author Śrīharṣa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 12.2 cm

Folios 36

Lines per Folio 9

Foliation figures in both margins on the verso, in the left hand margin under the abbeviation nai. ṭī. and in the right hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/1890

Manuscript Features

On the cover-leaf(1r) is written: naiṣadha.prathama.ṭīkā graṃtha 1650 kāgatatāi ṭhulo

Excerpts

«Beginning of the root text»

nipīya yasya kṣitirakṣiṇaḥ kathās tathādriyaṃte na vudhāḥ sudhām api ||

nalaḥ sitacchatritakīrttimaṃḍalaḥ sarāsir āsīn mahasāṃ mahojvalaḥ || 1 ||

rasaiḥ kathā yasya sudhāvadhīriṇī nalaḥ sa bhūjānir abhūd guṇādbhutaḥ ||

kathaṃ na sā madgiram āvilām api svasevinīm eva pavitram iṣyati || 3 ||(fol. 3r5–3v6)


«Beginning of the commentary»

śrīgaṇeśāya namaḥ || ||

vaidehī yasya vāme jayati jayajanir dakṣiṇe lakṣmaṇo [ʼ]

śrīmān agre hanūmān atulavalacayo hastavinyastatattvaḥ ||

kodaṇḍaṃ kāṇḍam ekaṃ dadhadahitakuladhvaṃsakārī damantād

avyād avyād avyājabhavyākṛtisalilanidhir jānakī jānir asmān || 1 ||

daśakaṃdharakarisiṃhaḥ sītācetaḥ sarojarolamvaḥ ||

raghukulakairavacaṃdraḥ pāyād āyāsato rāmaḥ || 2 ||

bhadrāya bhūyād bhavatāṃ śrīrāmo bhaktibhāvitaḥ ||

smṛter ujjṛmbhate yasya padavī suradurllabhā || 3 ||

natvā śrīnarasiṃhapaṇḍitapituḥ pādāravindadvayaṃ

mātuś cāpi mahālase(!)tyabhidhayā vikhyātakīrteḥ kṣitau ||

śrīrāmeśvarasītayoḥ sumanaso gurvor agarvo yathā

buddhi śrīniṣādhendrakāvyavivṛtiḥ nirmāti nārāyaṇaḥ || 4 ||

praṇamya śaṃkaraṃ somam anantaṃ śrīpatiṃ samam ||

kurve nāmnā naiṣadhīyaprakāśaṃ suhṛdāṃ mude || 5 ||

cikīrṣitasya nirvidhnsamāptyarthaṃ śiṣṭācārapariprāptam āśīrnamaskriyāvastu⟨ni⟩nirdeśo vāpi tanmukham iti maṃgalācaraṇaṃ karttavyam iti

graṃthakṛc chrīharṣanāmā kaviḥ gūḍhaṃ savījaṃ raghunāthābhīṣṭadevatānamaskārarūpaṃ maṃgalam ācarati || anye tu

viśiṣṭavstunirdeśalakṣaṇaṃ maṃgalam ity āhuḥ || ||

...

jvala ity atra jvalati kasaṃ tebhyo ṇa iti ṇasya pākṣitatvāt pacādyac.asya mahākāvyatvaṃ. sargavaṃdo mahākāvyam iti lakṣaṇāt. nāyakaś

cātra dhīralitaḥ | niściṃto dhīralitaḥ kalāsaktaḥ ukhīmṛdur iti lakṣaṇāt || rasañ cātra śṛṃgāraḥ sa

dvividhaḥ | saṃbhgaśṛṃgāro vipralaṃbhaśṛṃgāraś ca. apare rasāḥ | aṃgabhūtāḥ | evaṃ sarvata. asmin sarge

ittham amum iti yāvad vaṃśasthavṛttam || 1 || (fol. 1v1–3r8)


«End of the root text»

bhramaṇarayavikīrṇaṃ svarṇabhāsā khagena

kvacana patanayagyaṃ deśam anviṣyatādhaḥ ||

mukhavidhumadasīyaṃ sevituṃ laṃvamānaḥ

śaśiparidhir ivordhvaṃ maṃ || 108 ||

anubhavati śacīsyaṃ sādyatācīmukhābhir

na sahacarībhir nandanānandam uccaiḥ ||

iti matir udayāsītyakṣiṇaḥ prekṣabhai(!)mī

vipinabhuvisakhībhiḥ sārddham āvaddhakelim || 109 ||

śrīharṣe kavirājarājimukuṭālaṃkārahīraḥ sutaṃ

śrīhīraḥ suṣuve jiteṃdriya(!) ca yaṃ mā(!) ma+devīṃ ca yam ||

dvaitīyīkatayā mito <nowiki>[ʼ]yam agamat tasya pravaṃdhe mahā.</nowiki>

kāvye vāruṇiṃ naiṣadhīyacarite sargo nisargojvalaḥ || (fol. 35r5–36v3)


«End of the root text»

nandatā ʼʼnandanaṃdavane krīḍāṃ nānubhavati ||

etatkrīḍāsukhaṃ śacyā api nāstītyarthaḥ || tato ʼpīyam adhiketi bhāvaḥ || nānubhavati. api tu saiveyaṃ kiṃ

naṃdanānaṃdam anubhavatīti || bhaimī tatsakhīvanānāṃ śacīghṛtācīnandanaiḥ sāmyaṃ sahacarīyacādau carad iti pāthād ḍitvān

ḍīp || prekṣeti bhainnakartṛkattvāt kānupṛyattau sthitasyetyedhāhāryaṃ kelim iti hrasvaḥ pāṭhaḥ


śrīharṣam iti. pūrvārddhaṃ pūrvavat. dvayoḥ puraṇo dvitīyaḥ || dvitīya eva dvaitīyakaḥ || tīyādīkakusvārthe

vaktavyaḥ || dvaitīyakas tasya bhāvas tattās tayā mito gaṇitaḥ nisargojvalaḥ svabhāvasundaraḥ śeṣaṃ

spaṣṭaṃ || 110 || 

 || 109 || (fol. 35v6–36r2)


Colophon

iti śrīvedaakaropanāmaśrīmannarasiṃhapaṇḍitātmajanārāyaṇabhaṭṭākṛte naiṣadhīyaprakāśe dvitīyaḥ sargaḥ samāptim

agamat || || (fol. 34r3–5)

Microfilm Details

Reel No. B 0316/4

Date of Filming 09-07-1972

Exposures 105

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 10-06-2009

Bibliography