B 316-5 Naiṣadhacarita

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 316/5
Title: Naiṣadhacarita
Dimensions: 29.4 x 12.9 cm x 123 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1449
Remarks:


Reel No. B 316-5 Inventory No. 45236

Title Naiṣadhacarita

Author Śrīharṣa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.4 x 12.9 cm

Folios 71

Lines per Folio 11–12

Foliation figures in both margins on the verso, in the left under the abbreviation nai. ṭī. pra.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1449

Manuscript Features

Fol.* 46 is missing.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

śrīsarasvatyai namaḥ || ||

namaskṛtya gaṇeśāya pitṛbhyām agrajanmane ||

karomi naiṣadhavyākhyām alpadṛṣṭapathānugāṃ || 1 ||

tatrādoṣau saguṇau sālaṃkārau śabdārthau kāvyam iti kāvyaprakāśādayaḥ || rasavadvākyaṃ kāvyam iti

sāhityadarppaṇādayaḥ || 2 || tattridhā || uttamamadhyamādhamabhedaiḥ || ādyaṃ yathā || idam uttamam atiśayini vyaṃgye vācyāt +nir vudhaiḥ kathitaḥ dvitīyaṃ yathā⟨ḥ⟩ || atādṛśī

guṇībhūtavyaṃgyaṃ vyaṃgye tu madhyamaṃ || atādṛśi vācyād

anatiśāyini || asaṃyathā || sa śavdacitraṃ vācyacitram avyaṃgyaṃ tv avaraṃ

smṛtaṃ || avyaṃgyaṃ pratīyamānavyaṃgyahīnaṃ || trividham api dvidhā mahākāvyam upakāvyaṃ

ca || sarggavaddhaṃ mahākāvyaṃ viparītam upakāvyaṃ || ubhayaṃ tridhā || gadyamayaṃ.

padyamayaṃ ubhayamayaṃ ca || 

...

nipīyeti || sa na lāti gṛhṇāti kiṃtu dadātīti nalaḥ || yad vā || nalati sugaṃgho bhavatīti nalaḥ nalagaṃgha na iti dhātupāṭhāt. ubhayatra paṭhād yajiṃti dhātuvṛttiḥ || naladahana iti dhātor vā tejasāṃ rāśiyasīdy anvaya iti śeṣaḥ || tena sūryatulyatvam anyavaiṣamyaṃ coktaṃ || nala āsīd iti nṛhariḥ || sakaḥ vudhāḥ vuddhipūrvakāroṇe vudhyaṃta eva na svapaṃti śāstraṃ jānṃtīti vudhā devāḥ paṃḍitā vā || jñātṛcā+surā vudhā ity amaraḥ || kṣitirakṣiṇa atiṇas ta<nowiki>[c]chīlasya vā || iś ca aś cayaṃ tasya harikāmarūpasya nalasya kathāś caritāni pravadhāṃś ca nipīya

sādaraṃ śrutvā suṣṭu dhīyate pīyae sudhām amṛtam api tathā kāvyavan nādriyaṃte adhunāpi yathā kathā śravaṇāt pūrvaṃ

maduramātrarasaṃ sudhāpānarasasya kathātulyatvābhāād iti bhāvaḥ || ata ev nipīyety

uktaṃ || tyāṃtaratyāgena sudhāyāḥ sarvādaraṇīyatvam †ayarthaḥ† || yatkathāṃ śrutvā vudhās

tathādriyaṃte yathā sudhām api neti kathā(!) iti pāṭha iti †jīvātuḥ† kathām iti yuktaḥ

pāṭhaḥ || anekakathāśravaṇenaikasudhānādare utkarṣābhāvāt || agre kathaikatvaśruteś caritam iti

bhāratāc ca ||</nowiki> (fol. 1v1–2v6)


End

te śvāsasyādhivāse sugaṃdhe nāsānāmagnāte ʼdharasya madhunino rasajñā magnā. te caritreṣu cittaṃ magnaṃ. nanu

tanvaṃgi. tat tasmān na kaiścid api karaṇair iṃdroyarūpair hariṇairvāṇḍarājā nalarūpātvaṃ na

laṃghitāsi || sarvāṇīṃdriyā⁅ṇi⁆ tvayy avasthitāni || 107 ||divayati vaca

upasaṃharati || itīti || iti uktavidhayā dhṛtāsurasaṃgasya sārthasya vācikas tragyena tac ca tan

nijarasanā talapatraṃ ca tasya hārasya me dūtatāṃ saphalaya || eṣu svayam avadhārya nirṇīya ekaṃ

ekasaṃkhyaṃ mukhyaṃ vā vidīśaṃ †laṇīṣva† || asakeśvarītavya iti nirmīya tv aivaṃ vācyam ata āha. svayam

iti sarveṣu me samatvān nirṇayāśakteḥ śaktāv api śapabhyāt te tātparyājñānāt vā bhayān avācyaṃ || atas tvam

eva nirṇayaṃ kurv iti bhāvaḥ || tarhi sarve varītavā ata āha. ekam iti || naikasyaiva vahavaḥ

sahapataya iti niṣedhād iti bhāvaḥ manuṣyavākṛtyarthaṃ || digīśam

iti || 108 || ānaṃdayeti || he tanūdanitvanūtanābhiḥ kelībhiḥr manmathe †mamnamīḍam†

ānaṃdaya || atha manmathamagnam agnim udvahan || uditādayā yasmin yasya †velīṃ dvādeḥ† kriyāyā

viśeṣaṇaṃ manaḥ śamanayam ava | āsādaya. yadi vā itthaṃ nāṃta tarhi varuṇaṃ

vṛṇīthāḥ || vasaṃtatilakā || || śrīharṣam iti || kavīnāṃ kulena saṃghenādṛṣṭhāʼ

dhvani pāṃthe pāthike kāvye ʼṣṭamaḥ sargaḥ || (fol. 14v1–11)


Colophon

iti śrīmadrāmakṛṣṇatanūjanmano bhaṭṭalakṣmaṇasya kṛtau naiṣadhaprakāśe ʼṣṭamaḥ sarggaḥ

samāptigataḥ || || śrīsadāśivo vijayate ||

vārāṇasyāṃ vijayate paṃcāsyo pāpadaṃtiṣu ||

viśvaṃ rakṣati yo ʼjasraṃ paśyan locanatārakaiḥ || 1 ||

yo rāmanāmarasavichaṃbhur bhuvanapāvanaḥ ||

pāyād apāyād bhuvanaṃ bhavānībhavatāpahṛt || 2 ||

śrīrāmārppaṇam astu || śubham bhavatu || (fol. 14v12–15)

Microfilm Details

Reel No. B 316/5

Date of Filming 09-07-1972

Exposures 124

Used Copy Kathmandu

Type of Film positive

Remarks three exposures of fols. of 14v–15r

two exposures of fols. of 8v–9r

Catalogued by AP

Date 16-05-2009

Bibliography