B 317-14 Padyasamuccaya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 317/14
Title: Padyasamuccaya
Dimensions: 21.7 x 7.7 cm x 106 folios
Material: paper?
Condition:
Scripts: Newari; none
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1502
Remarks: I

Reel No. B 317/14

Title Padyasamuccaya

Author Jagatprakāśa Malla

Subject Kāvya

Language Sanskrit

Reference Śāstri 1905

Manuscript Details

Script Newari

Material paper

State complete

Size 11.7 x 7.7 cm

Folios 106

Lines per Folio 6

Foliation figures in the right margin of the verso

Place of Deposit NAK

Accession No. 1-1502

Manuscript Features

There are decorated book covers.

Excerpts

Beginning

oṃ namo gaṇapataye ||

otaprotaṃ jagadyatra yo viśvasya hṛdi sthitaḥ |
nama ānandarūpāya tasmai pūrṇṇāya śaṃbhave ||
pragalbhye budhamaṃḍalīśv abhiruciḥ syād vā nṛpāṇāṃ mano
harttuṃ caṃcalapuṇḍarīkanayanācetaḥsamākarṣaṇe
nepāleśajagatprakāśanṛpateḥ sāhityavidyāvido
nityaṃ padyasamuccayaḥ sumatayaḥ sānandam abhyasyatāṃ ||
śilpaṃ trīṇi jagaṃti yasya kavitā yasya trivedī giro
yaś cakre tripuravayaṃ tripathagā yanmūrddhni mālyāyate |
trīn lokān iva veśītuṃ vahati yo [[vi]]sphūrjjadakṣnāṃ trayaṃ
sa traiguṇyaparicchado vijayate devas triśūlāyudhaḥ || (fols. 1v1–2r2)

End

kavivrajyā ||

kiṃ kaves tasya kāvyena kiṃ kāṃtena dhanuṣyataḥ (!) |
parasya hṛdaya (!) lagnaṃ na ghūrṇṇayati yacchiraḥ ||
āṃtaram api bahir iva hi vyaṃjayituṃ rasam aśeṣataḥ sakalaṃ |
asatī satkavisūktiḥ kā ca ghaṭī ca trayaṃ veda ||
āsvāditadayitādharasudhārasasyaiva sūktayo madhurāḥ |
adalitarasālamukulo na kokilaḥ kalam udaṃcayati || (fols. 105v3–106r2)

Colophon

iti mahārājādhirājaśrīśrījagatprakāśasaṃgṛhītaḥ padyasamuccayaḥ samāptaḥ || (fols. 106r2–3)

Microfilm Details

Reel No. B 317/14

Date of Filming 09-07-1972

Exposures 116

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 12-07-2004