B 318-4 Prasannasāhityaratnākara

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 318/4
Title: Prasannasāhityaratnākara
Dimensions: 24.7 x 9.4 cm x 204 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Sāhitya
Date:
Acc No.: NAK 1/1574
Remarks: I

Reel No. B 318/4

Title Prasannasāhityaratnākara

Author Nandana

Subject Kāvya

Language Sanskrit

Reference Śāstri 1905: xxxix, 211.

Manuscript Details

Script Newari

Material paper

State incomplete

Size 24.7 x 9.4 cm

Folios 204

Lines per Folio 7

Foliation figures in the left margin of the verso

Illustrations one on the wooden cover

Place of Deposit NAK

Accession No. 1-1574

Manuscript Features

Excerpts

Beginning

oṃ namo vāgīśvayyai (!) ||

viśveṣāṃ hṛdaye yo sau yatra viśvaṃ carācaraṃ |
ekānekasvarūpāya tasmai jñānātmane namaḥ ||
sāretarapravicayaṃ prati saprayatnā
dhīrāḥ kṣaṇaṃ bhavata sūktiṣu sāvadhānāḥ |
yete (!) vayaṃ khalu parasya kṛtāni lakṣāṇy
udbhāvya kāvyam ucite pathi varttayāmaḥ ||

sāmrājyaṃ yadi satsabhāsv abhimataṃ syād vā kalasu spṛhā
vāk hṛdyaṃ yadi cepsitaṃ mṛgadṛśāṃ rājñāṃ manaḥprīṇanaṃ |
tad vaikyākaraṇasya pāṇinimateḥ sāhityāvidyāvidaḥ
śrīnandasya samuccayaḥ sumatayaḥ sānandam ālokyatāṃ ||

sadarthālaṃkāraṃ śravaṇapuṭapeyaṃ sphuṭarasaṃ
sudhādhārāsārapratimagurusārasvatamayaṃ
kavīnāṃ kīrttyarthaṃ śravaṇapaṭhārthañ ca viduṣāṃ
sahasraṃ ślokānāṃ vyaracayad idaṃ nandanakaviḥ || (fols. 1v1–2r1)

End

āsannam eva nṛpatir bhajate manuṣyaṃ
vidyāvihīnam akulīnam asaṃgataṃ vā |
prāyena bhūmipatayaḥ pramadā latāś ca
yaḥ pārśvato viśati tat pariveṣṭayanti ||

khyātiṃ yatra guṇā na yānti guṇinas tatra śramaḥ kevalaṃ
kiṃ kuryyā (!) bahuśikṣito pi puruṣaḥ pāṣāṇakalpe jale (!) |
premāśaktavilāśinī madakalavyālupyamānākṣaraḥ
śītkāraḥ sumanoharāṇi badhire kiṃ nāma kuryyā (!) mukhaṃ ||

kiṃ kurvanti guṇāḥ svabhāvamahatā stoketere śobhanā
loke durjjanamūkamūrkhasadṛśe prakhyāpyamānā api |
aakarṇṇasthitalolalocanacaladbhrūbhaṃgabhaṃgocitaṃ
jātāṃdhe vada (fol. 204v2–6)

Microfilm Details

Reel No. B 318/4

Date of Filming 10-07-1972

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 12-07-2004

Bibliography A Catalogue of Palm-leaf & Selected Paper MSS. Belonging to the Durbar Library, Nepal. By Hara Prasād Śāstri. To which has been added A Historical Introduction by Cecil Bendall. Calcutta 1905.