B 319-2 Śiśupālavadha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 319/2
Title: Śiśupālavadha
Dimensions: 21.9 x 9.8 cm x 69 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/4110
Remarks:


Reel No. B 319-2 Inventory No. 65589

Title Śiśupālavadha, Sarvaṃkaṣā

Remarks the text covers the first five chapters

Author Māgha, Mallinātha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 21.9 x 9.8 cm

Folios 65

Lines per Folio 10-15

Foliation figures in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/4110

Manuscript Features

na.m 15 gaṇeśāyā namaḥ

|| vighnadhvāntanivāraṇaikataraṇir vighnāṭavīhavyavāḍ

vighnavyālakulopamardagaruḍo vighnebhapañcānanaḥ ||

vighnottuṃgagirīśamarddanapavir vighnābdhikuṃbhodbhavo

vighnāmbhaughaghanapracaṃḍapavano vighneśvaraḥ pātu vaḥ || 1 ||

atha māghakāvyaprāraṃbhaḥ ||

pustakam idaṃ śrīkṛṣṇajośī rāmanagaravāle

śrīrāmacaṃdrāya namaḥ || śrīgaṇeśāya namaḥ || oṃ ||

Excerpts

«Beginning of the root text:»

śriyaḥ patiḥ śrīmati śāsutuṃ jagaj

jagannivāso vasudevasadmani

vasan dadarśāvataraṃtam aṃbarād

hiraṇyagarbhāṃgabhuvaṃ muniṃ hariḥ 1 (fol. 2r6)

«Beginning of the commentary:»

śrīgaṇapataye namaḥ ||

īṃdīvaradalaśyāmam iṃdirānaṃdakaṃdaraṃ

vaṃdārujanamaṃdāraṃ vaṃde yadunaṃdanaṃ 1

daṃtācalena (!) dharaṇītalam unnamayya

pātālakeliṣu dhṛtādivarāhaśīlaṃ

ullaṃghanotphaṇaphaṇādharagīyamāna-

krīḍāvadānam ibharājamukhaṃ namāmaḥ 2 (fol. 1v1–2)

atha tatrabhagavān māghakaviḥ

kāvyaṃ yaśase rthakṛte

vyavahāravide śivetarakṣataye

sadyaḥ paranirvṛttaye

kāṃtāsaṃmitatayopadeśayuje

ityādyālaṃkārikavacanaprāmāṇyāt kāvyasyānekaḥśreyaḥsādhanatāṃ (!) kāvyālāpāṃś ca varjayed iti niṣedhaśāstrasyāsatkāvyaviṣayatāṃ ca paśyan śiśupālavadhākhyaṃ kāvyaṃ cikīrṣuś cikīrṣitārthāvighnaparisamāpltisaṃprādāyāvicchedalakṣaṇasādhanatvād

āśīr namaskriyā vastunirdeśo vāpi tanmukham ityāśīrādyanyatamasya prabaṃdhamukhyalakṣaṇatvāc ca kāvyaphalaṃ śiśupālavadhabījabhūtaṃ bhagavataḥ kṛṣṇasya nāradadarśanarūpaṃ vastu ādau śrīśabdaprayogapūrvakaṃ nirdiśan kathām upakṣipati śriya iti atrādau śrīśabdaprayogād varṇagaṇādiśuddhir abhyuccayaḥ (fol. 1v9–14)

«End of the root text:»

dharasyoddhartāsi tvam iti nanu sarvatra jagati

pratītas tat kim mām atibharam adhaḥ prā[[pi]]payiṣuḥ |

upālabdhevoccair giripatir iti śrīpatim asau

balākrāṃta (!) krīḍa (!) dviradamathitorvīruharavaiḥ | 69 ||(fol. 69r5–6)

«End of the commentary:»

dharasyeti | balaiḥ sainyair ākrāṃto sau giripatiḥ raivatakaḥ krīḍadbhir viharamāṇair dviradair mathitānāṃ bhagnānām urvīruhāṇāṃ vṛkṣāṇāṃ ravaiḥ śabdaiḥ nimittena śrīpatiṃ hariṃ nanv aṃgatvaṃ dharasya parvatasyoddhartā dhārako sīti sarvatra jagati pratītaḥ prasiddhaḥ govarddhanoddharaṇād iti bhāvaḥ tat tarhi kim artham atibharam atibhāravaṃtaṃ mām adhaḥ prapipayiṣuḥ (!) prāpayitum icchuḥ asi prāpayateḥ sanaṃtād upratyayaḥ ity uccair upālabdheva ākṛkṣad (!) ivety utprekṣā upāṅpūrvāl labher luṅ ekāca upadeśe nudāttad iti iṭpratiṣedhaḥ jhaṣastathor dho dha iti takārasya dhakāraḥ dhiceti sicaḥ sakārasya lopaḥ śikhariṇīvṛttaṃ

rasai rudraiś chinnā yamanasabhalā gaḥ śikhariṇīti lakṣaṇāt || 69 || (fol. 69r1–10)

«Colophon of the root text:»

iti śrīśiśupālavadhe mahākāvye māghakṛtau sainyavarṇano nāma paṃcamaḥ sarggaḥ samāptaḥ | (fol. 69r7)

«Colophon of the commentary:»

iti śrī.māgha.paṃcamaḥ sargaḥ | (fol. 69r10)

Microfilm Details

Reel No. B 319/02

Date of Filming 10-07-172

Exposures 80

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols.12v–13r, 45v–46r, 55v–57r and three exposures of fols. 43v–45r three

Catalogued by BK

Date 09-03-2007

Bibliography