B 323-4 Śārṅgadharapaddhati

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 323/4
Title: Śārṅgadharapaddhati
Dimensions: 28 x 11.9 cm x 257 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 3/132
Remarks:


Reel No. B 0323/04

Inventory No. 63066

Title Śārṅgadharapaddhati

Remarks

Author

Subject Āyurveda

Language Sanskrit


Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.0 x 11.9 cm

Binding Hole(s)

Folios 257

Lines per Page 10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation śārṅga. and in

the lower right-hand margin under the word rāma .

Scribe Kriṣṇa Newar

Illustrations:

Date of Copying saṃ 1847

Place of Copying Vaṃdīpura ( karbudā )

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/132


Manuscript Features

Excerpts

«Beginning: »


śrīgaṇeśāya namaḥ || ||


yasmin budbudasaṃkarā iva bahubrahmāṇḍakhaṇḍāḥ kvacid


bhānu te kvāpi ca sīkarā iva viriṃcyādyāḥ sphurantī bhramāt ||


cidrūpā laharīva viśvajananī śaktiḥ kvacid dyotate ||


svānandāmṛtanirbharaṃ śivamahāpāthonidhiṃ taṃ numaḥ || 1 ||


purā śākambharī deśe śrīmān hammīra bhūpatiḥ ||


bāhuvāṇānvaye jātaḥ khyātaḥ saurya ivārjunaḥ || 2 ||


tasyā bhavat sabhyajaneṣu mukhyaḥ


paropakāravyasanaikaniṣṭhaḥ ||


purandarasyeva gurūr garīyān


dvijāgraṇī rāghavadevanāmā || 3 ||


gopāladāmodaradevadāsa-


saṃjñā vabhuvus tanayās tadīyāḥ ||


netrāvatārā iva candramauler


apākṛtaddhvāntaguṇās trayo pi || 4 || (fol. 1v1–5)


«End: »


kṣīrābdheḥ kamaleva keśvapadāṅgaṇgeva sādhomukhīn


sadvāṇīva sudhāniśākaramayī bhānor ivoddyotitām


ākandād iva sañjarīghana(gha)ṭād varṣeva yā nirgatā ||


seyaṃ śārṅgadharāt tato tra jagatas ceto mude paddhatiḥ || 28 ||


asyābhyāsād graṃthavayasya śiṣyaḥ


sarvajñaḥ syād visphurac cārubuddhiḥ ||


arthaṃ kāmaṃ vettiṃ dharmaṃ ca mokṣaṃ


niḥsaṃdehaṃ śīlituṃ paṃḍito pi || 29 ||


śāstrābdhiṃ sakalaṃ vi(lo)ḍya nitarāṃ graṃthaḥ kṛto yaṃ mayā ||


lokānaṃdakaraḥ (samastutakalā)santānajaivāgnikāḥ ||


asyāḥ svādyasubhāṣitāmṛtarasād ānaṃdapūrṇā narāḥ ||


saṃtā saprati nākavāsaniratān devān hasaṃ(tya) dhruvaṃ || 30 || || (fol. 256v6–257r1)


«Colophon:»


iti śārṅgadharaviracitāyāṃ paddhatyāṃ śāṃtarase videhamuktikathane kālavaṃcanādiparicchedaḥ ||


|| śubhaṃ | saṃvat 1840 samaye āṣāḍha vadi 5 vāra śaniścara karbudānikaṭe vaṃdipuragrāme


vasata idaṃ pustaka samāptaḥ (!) likhitaṃ kṛṣṇa nevāreṇa śubhaṃ || ||



ādarśadoṣān mativibhramād vā


torāviśeṣā(l) likhanasya vegāt ||


yad atra vṛttaṃ tad aśuddhavarṇaṃ


kṣamanta sabta khalu leṣakasya || ||


yadṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ liṣitaṃ mayā ||


yadu śuddho maśuddho vā mama doṣo na diyate || || (!) śubhaṃ || ||


rāma rāma rāma rāma rāma rāma || (fol. fol. 257r1–5)


Microfilm Details

Reel No. B 0323/04

Date of Filming not indicated

Exposures 265

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 20-03-2014

Bibliography




Reel No. B 0323/04

Inventory No. 29779

Title Kalpasaṃgraha

Remarks

Author

Subject Bauddha Tāntrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 25.0 x 6.5 cm

Binding Hole(s)

Folios 68

Lines per Page 6

Foliation figures in middle right-hand margin of the verso.

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/227


Manuscript Features

Excerpts

«Beginning: »


❖ namastārāyaiḥ ||


aṣṭau gate cāntarhite ca tantre


tārodbhave yogamahāsamudre


tārārṇavonāma mahādhitantro


naṣṭe ca tasmin punar eṣa kalpaḥ ||


duddhṛtya(!) tantreṣu ca vistareṣu ||


yogāḥ prayogān bahusattvahetoḥ |


lokeśvaraḥ kalpamidaṃ vabhāṣe


śṛṇvantu sarve kira bodhisatvaḥ ||


imam nayaṃ sarvajanārthakāri


lokaṃ vilokyā śaraṇaṃ mayādya


triduṣṭaduṣṭai na vidheyam etad ||


grāhya bhavadbhir mahatādareṇa || (fol. 1v1–4)


«End: »


kruddhaṃ saroṣaṃ vāmaṃ mukhaṃ vikaṭotkaṭabhāsuraṃ


draṃṣṭrākalālaṃ bhīmaraudraṃ dinakarasahasraraśmi visphurantaṃ


pralayāgnimivasthitaṃ dunirīkṣañ ca brū bhṛkuṭīkaṭākṣai yita nāgasaṃghā


saṃtastrā (!) patitaś cādhomukhā vicchedayanti |


gaganastha vālidhārā śara ikṣeṣāt prapūrayanti


mahīm amburāśipūrveṇa samantān tatraiva khasūrye ||


oṃ (patrya)kramesi svāheti || pūrvataḥ sthitā devi caturbhujāṃ pītāmbaradharāṃ

pītakañcukottarīyān trinetrāṃ varahānanā pītavarāhārūḍhā sarvābharaṇavibhūṣitāṃ

indranīlaprabhākārāṃ sumaṅgalā navayijvalantī vikaṭadraṃṣṭrā bhrū bhṛkuṭīkaṭākṣa

pīḍayan nadengrāṃ vāmakare sphurad vajra (fol. 68v1–6)


«Colophon:»


( iti …++++++ ) samapapta (!) śubhaḥ ❁ (fol. 68v6)


Microfilm Details

Reel No. A 0142/07

Date of Filming not indicated

Exposures 74

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 18-03-2014

Bibliography