B 323-9 Rāmacarita

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 323/9
Title: Rāmacarita
Dimensions: 18.9 x 8 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bhakti
Date:
Acc No.:
Remarks: AN?


Reel No. B 323-9

Title Rāmacarita

Remarks in the colophon called Rāmacaritra

Subject Bhakti

Language Sanskrit

Reference SSP 4746

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 18.9 x 8.0 cm

Folios 2

Lines per Folio 5

Foliation figures on the verso, in the upper left-hand margin under the abbreviation rā. ca. and in the lower right-hand margin under the word rāmaḥ

Date of Copying ŚS 1791, VS 1926

Place of Deposit NAK

Accession No.

Manuscript Features

Only fols. 2 and 4 are available.

Excerpts

Beginning

dyumaṇivikāśaṃ vadanollāptaṃ varamaṇikuṇḍalabhāsaṃ ||

karaśaracāpaṃ parigatatāpaṃ sajjanapuṇyadhiyāṃ hṛtapāpaṃ || 4 ||

yat padadhūlyā muktā hillyā gautamasāpitaśillpā ||

kṣatriyati lakaṃ pūjitajanakaṃ bhaṃjitaśauvadhanuskaṃ || 5 ||

adhvararakṣaṃ hataripupakṣaṃ maunimahāyasudakṣaṃ ||

bhajabhavasāraṃ vāraṃ vāraṃ sītāhṛdigatahāraṃ || 6 ||

(fol. 2r1–2v1)


End

sutadhanadāraṃ yadi niḥsāraṃ kiṃ tava mohavikāraṃ ||

rāmacaritraṃ paramapavitraṃ pauruṣakīrttivicitraṃ || 17 ||

amṛtasamānaṃ muktinidānaṃ rāmarasāgnanapānaṃ ||

anubhajanityaṃ deham anityaṃ ś⁅ā⁆śvatapadalālityaṃ || 18 ||

yenādhītaṃ sujanaprītaṃ nīlakaṇṭhaparigītaṃ ||

hitvā yāsaṃ viṣayadurāsaṃ yāti sa haripuravāsam || 19 ||

(fol. 4r1–5)


Colophon

iti nīlakaṇṭhaviracitaṃ || śrīrāmacaritraṃ sampūrṇaṃ || śubham || śrīśāke || 1791 śrīsamvat 1926 sālamāghaśukla 8 budhavāsare || likhitam idaṃ pustakam || puruṣottamaśarmaṇā || śrīvāsayaṇārpaṇam astu || rāmaḥ rāmaḥ || rāmaḥ || rāmaḥ || rāmaḥ || rāmaḥ || rāmaḥ || rāmaḥ || rāmaḥ || rāmaḥ || rāmaḥ || rāmaḥ || rāmaḥ || rāmaḥ || rāmaḥ || rāmaḥ || rāmaḥ || rāmaḥ || rāmaḥ || rāmaḥ || rāmaḥ || rāmaḥ ||

(fol. 4r5–4v5)

Microfilm Details

Reel No. B 323/9

Date of Filming 14-07-1972

Exposures 5

Used Copy Kathmandu

Type of Film negative

Remarks The folios have been microfilmed in reversed order.

Catalogued by AN

Date 22-06-2010