B 325-4 Texts on Daśāphala and Uḍudāyapradīpa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 325/4
Title: Uḍudāyapradīpa
Dimensions: 10.7 x 8.2 cm x 61 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/691
Remarks:

Reel No. B 325-4

Inventory No. 79503

Title Daśāphala and Uḍudāyapradīpa

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Thyāsaphu

Material paper

State complete

Size 13.5 x 8.0 cm

Binding Hole none

Folios 60

Lines per Folio 7

Foliation none

Place of Deposit NAK

Accession No. 4/691

Manuscript Features

The MS contains the following texts:

  • numeric astronomic graphs (exp. 2–10; 16 pages) [by scribe A]
  • Yoginīdaśāphala (exp. 11t–24b) [by scribe A]
  • Viṃśottarītribhāgīdaśāphala (exp. 25t–42b) [by scribe A]
  • Aṣṭottarīdaśāphala (exp. 43t–50b) [by scribe A]
  • Gocaraphala (exp. 51t–57t2) [by scribe A]
  • extract from Sarvārthacintāmaṇi (exp. 57t3–57b) [by scribe B]
  • Uḍudāyapradīpa (exp. 58t–60b) [by scribe B]
  • [Caṇḍikādhyāna] (exp. 61) [by scribe C]


Stamp: Vīrapustakālaya

Excerpts

Yoginīdaśāphala

|| śrīgaṇeśāya namaḥ ||    || śrīgurubhyo namaḥ ||    ||

atha yoginīdaśāphalam ||

(2) athāsām adhīśāḥ kramān maṃgalātaḥ
śaśī tīkṣṇabhānur ggurur bhūmisūnuḥ ||
(3) budhaḥ sūryyasūnur bhṛguḥ siṃhikā[[yā]]ḥ
sutaḥ saṃkaṭāyās tathānte ca ketuḥ || 1 ||

(4) maṃgalādyā svasaṃkhyābhiḥ samānapākavatsarāḥ ||
viduṣāṣṭau ca vijñe(5)yā śaṃkaṭāyāś ca vatsarāḥ || 2 ||

atha mūladaśāphalaṃ ||    ||

vairiṇāṃ vipadāṃ vināśakṛd vāhanādivasuratnalābhadā ||
kāminīsutagṛhādilābhadā maṃgalā sakalamaṃgalodayā || 3 || (exp. 11t1–7)

idaṃ rahasyaṃ paramaṃ sugopyaṃ yad uktam etat chivāyāmale hi ||
atrasthalokasya hitāya sarvaṃ rājarṣinā tat prakaṭīkṛtaṃ hi || 10 ||

daśāciṃtāmaṇīṃ(!) sūnūḥ(!) kalyāṇasya cakāra hi ||
śake paṃcaśareṣvabja 1555 saṃkhye rājaṛṣiḥ kila || 11 ||

athāntarddaśā yā dvitīyā carītiṃ svasaṃkhyāhatādidhruvaḥ svādinādyaḥ ||(?)
tataḥ svīyasaṃkhyāhato ntarddaśās tāḥ śivoyāmalodvīkṣa(!) rājarṣiṇoktaṃ ||(?) 12 ||    ||

iti yoginīdaśāphalam (exp. 24b1–6)

Viṃśottarītribhāgīdaśāphala

|| śrīgaṇeśāya namaḥ ||    ||

atha vīṃśauttarī(!)tribhāgīdaśāphalam ||    ||

ravidaśā
sauryyā[ṃ] rājakulālābhaṃ pīḍā syāt pittasaṃbhavā ||
vipattayo bāṃdhavānāṃ vittānāṃ vyayam eva ca ||    ||

caṃ.sva ||
caṃdryā[ṃ] stribhiḥ(!) samāyogo vastrābharaṇasaṃyutaḥ ||
svapakṣavairaṃ kanyānāṃ janma nidrāratir bhavet ||

maṃ.sva ||
kaujyāṃ śatruvimardaś ca vigraho baṃdhubhiḥ saha ||
raktapittodbhavā pīḍā paraḥ strībhiḥ samāgamaḥ || (exp. 25t1–5)

atha bhṛgoḥ ||
śukraḥ strīdhanadharmmabhogavasana⟨ḥ⟩prāptipradaḥ svāṃtagaḥ
sūryyo bhūpavirodhakṛt chaśi śirorogaḥ kujaḥ pittakṛt ||
rāhur baṃdhuvirodhakṛd dhanakaro jīvaḥ śaniḥ strīprado
vṛddhājñādhanamānadaḥ śikhi ripor bhītiś calā buddhidaḥ || 9 ||    ||

iti śukrāṃtardaśāphalam || (exp. 42b3–6)

Aṣṭottarīdaśāphala

|| śrīgaṇeśāya namaḥ ||    ||

athāṣṭottarīdaśāphalam ||

tatrādau raveḥ ||    ||
udvighnacittaḥ parinaṣṭacittaḥ śarīrarogī svajanair viyogī ||
nipīḍito rājajanaiḥ pravāsī narovaghātī ca raver daśāyāṃ || 1 ||

atha caṃdrasya ||
gajāśvaratnāni mahāpratāpo
.iṣṭānnapānaṃ vividhaṃ sukhaṃ ca ||
arogitā sarvajanānurāgo
bhaved daśāyāṃ śaśinā(!) narasya || 2 || (exp. 43t1–5)

śu.gu ||
dhanadhānyasamṛddhiś ca nānādharmmasutānvitaḥ ||
senī(!)prabhutvam āpnoti śukrasyāṃtarggate gurau || 7 ||

śu.rā ||
vairaṃ viṣādo duḥkhaṃ ca sadodvego mahābhayaṃ ||
śukra⟨ḥ⟩syāṃtarggate rāhau kadācit sukham āpnuyāt || 8 ||

ity aṣṭottarīdaśā || (exp. 50b5–8)

Gocaraphala

|| śīgaṇeśāya namaḥ ||    ||

atha gocaraphalam ||    ||

rukciṃtāhānir ādye savitari himagau bhadravastrānnaśaiyyā
bhaume bhaṃgādi rājño bhayam uḍupatije baṃdhuhāniḥ kaliś ca ||
jīve dhīsthānavittacyutikari ruśanā modakṛd vastradātā
sthānabhraṃśo rkaputre viṣadahanavavo(!) bāṃdhavārthair viyogaḥ || 1 || (exp. 51t1–5)

atha rāhoḥ ||
rāhur janmagato bhayaṃ ca ⟨sa⟩kalahaṃ saubhāgyamānakṣayaṃ
vittabhraṃśamahatsukhaṃ nṛpabhayaṃ cārthakṣayaṃ yacchati ||
saṃpātaṃ kalahaṃ ca vittam adhikaṃ śīghraṃ vināśaṃ nṛṇāṃ
ketos tat phalaṃm eva rāśiṣu vadec chaṃsaṃti gargādayaḥ || 15 ||

iti vividharatnokte gocaraphalam ||    || śubham || (exp. 57t1–2)

Sarvārthacintāmaṇi

sarvārthacintāmaṇau |

lagnaṃ kramāt sārddhaghaṭīdvayaṃ syān
meṣā dineśasthitakoṇabhānām |
rāśeś carāt prāṇapadaṃ krameṇa
ghaṭīcaturthāṃśam uśānti tajjñāḥ | 1 |

cāpād viparyyeṇa ravis tu sārddhaṃ
ghaṭīdvayaṃ rātrikaro pi tasmāt |
krameṇa sārddhadvayanāḍikālaḥ
kujo vṛṣād vyatty atha nāḍimātram | 2 | (exp. 57t3–6)

iti kṣaṇikagrahāḥ | atha lagnajñānam (exp. 57b1–2)

tayor balenāpi vikalpam āhur lagnā .. yor ittham udāharanti |
lagne bale māndivaśād vilagnaṃ candre bale candravaśād vilagnam | [[3]]

oje tadaṃśe puruṣasya janma
lagne striyas tadviparītabhāṃśe |    |

iti | athaitad udāhriyate | (exp. 57b5–8)

Uḍudāyapradīpa

śrīgaṇapatiśāradābhyo namaḥ ||    ||

siddhāntam aupaniṣadhaṃ(!) śuddhāntaṃ parameṣṭinaḥ ||
śoṇādharaṃ mahaḥ ki[ṃ]cid vīṇādharam upāsmahe || 1 ||

vayaṃ parāśarīhorām anusmṛtya yathāmati ||
uḍudāyapradīpākhyaṃ kurmo daivavidāṃ mude || 2 ||

phalāni nakṣatradaśāprakāreṇa bravīmahe ||
daśā vi[ṃ]śottarī cātra jñeyā nāṣṭhattarī matā || 3 ||

budhair bhāvādayaḥ sarve jñeyās sāmānyaśāstrataḥ ||
etacchāstrānusāreṇa sa[ṃ]jñāṃ brūmo viśeṣataḥ || 4 || (exp. 58t1–6)

parasparadaśāyāṃ svabhuktau sūryajabhārga(3)vau ||
vyatya yena viśeṣeṇa pradiśetāṃ śubhāśubham || 40 ||

karmalagnādhinetārāv a(4)nyonyāśrayasaṃsthitau ||
rājayogād iti prāktaṃ(!) vikhyāto vijayī bhavet || 41 ||

(5)dharmakarmādhinetārāv anyonyāśrayasaṃsthitau ||
rājayogāv iti proktaṃ vikhyā(6)to vijayī bhavet || 42 ||

iti uḍudāyapradīpe 'ntaśādhyāyaś caturthaḥ ||    || (exp. 60b2–6)

Microfilm Details

Reel No. B 325/4

Date of Filming 19-07-1972

Exposures 64

Used Copy Kathmandu (scan)

Type of Film positive

Remarks repeated exposures 4/5, 14/15, 38/39 and 40/41

Catalogued by JU/MS/MD

Date 05-09-2013